SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ तृतीय विमर्श ११७ 'शिव१ भुजगर मित्र३ पितृ४वसु५ जल ६ विश्व७विरञ्चि८ पङ्कजप्रभवाः ९ । इन्द्रा१० ग्नीन्द्र११ निशाचर१२ वरुणा१३ र्यम१४ योनय१५ श्वाह्नि॥१॥ रुद्रा १ जा २ हिर्बुधाः ३ पूषा ४ दस्रा ५ न्तका६ नि७ धातारः८ इन्द्र९दिति १०गुरु११हरि१२रवि १३त्वष्ट्र १४नलाख्याः १५क्षणाधिपा रात्रौ |२| क्षणनामानि पुनरेवम् " आर्द्रा १ श्लेषा २ नुराधा ३ च मघा ४ चैव धनिष्ठिका ५ । पूर्वाषाढो ६ त्तराषाढे ७ अभिजि ८ द्रोहिणी ९ तथा ॥ ३ ॥ ज्येष्ठा १० विशाखिका १९ मूलं १० नक्षत्रं शततारकम् १३ | उत्तर१४ पूर्वे फल्गुन्यौ १५ क्षणास्तिथिसमा दिने ॥४॥ एषां मध्ये च" दखिणदिसि मुक्त गर्म दिखपरट्टागमागमाइकयं । 66 जं तं सव्वं सुहयं अभिजिन्मुहु संमि अठ्ठमए ॥५॥ " यतः हर्षप्रकाशेउपाय विट्ठि वrवाय दड्ढतिहि पावगह विहि अदोसे । मज्झverओ सूरो सव्वे ववणीय सुख्खकरो ॥ ६५" पूर्णभद्रोऽप्याहग्रसते ग्रहचक्रमसौ रविरुदये यावदेव यामयुगम् । उद्धमति वमनकाले वान्तं तद्विद्दलीभवति ॥ १ ॥ विह्वलतामुपगतवति तस्मिन् विजयाह्नयो भवति योगः । • यस्मिन् विहितं कार्यं न चलति कथमपि युगान्तेऽपि ॥ २ ॥ " लल्लोऽप्याह " रवौ गगनमध्यस्थे मुहत्तेऽभिजिदाह्वये । " । " छिनत्ति सकलान् दोषाश्चक्रमादाय माधवः ॥ १ ॥ दुपहरघडिआ ऊणे दुपहर घडिबग अहिअ मज्झहे विजयं नाम मुहुत्तं पसाहगं सव्वकज्जाणं ॥ १ ॥ इत्याहुः । सायं सन्ध्यायामपि विजययोगो हर्षप्रकाशे उक्तः, तथाहि-" ईसि संझामकंतो किंचि उम्भिन्नतारओ । 99 विजओ नाम जोगोऽयं सव्वकजप्पसाहओ ॥ १ ॥ लल्लेन प्रातस्य सन्ध्यायामपि यात्रेष्टा, तथाहि " आवश्यकें तथा याने सौम्येऽस्ते निधनेऽपि वा । व्रजेदकोंदये वाऽपि मध्याह्ने वाऽविशङ्कितः ॥ १ ॥ अत्र सौम्येऽस्ते इति यद्यर्कोदयसमये मध्याहूने वा, तात्कालिकलमकुंडलिकायां सप्तमेऽष्टमे वा भवने सौम्यग्रहः स्यात्तदा निःशंक प्रमाणं कुर्यादिति । Aho ! Shrutgyanam 66 16 66 केचित्तु --
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy