________________
आरम्भ-सिद्धिः
" सूर्यमुक्ता उदीयन्ते शीघ्रा अर्के द्वितीयगे। समं तृतीयगे यान्ति मन्दा भानौ चतुर्थगे ॥ १ ॥ वक्राः पञ्चमषष्ठऽर्के तेऽतिवक्रा नगा ७ ष्ट ८ गे।
नवमे दशमे मार्गाः सरला लाभ ११ रिष्प १२ गे" ॥२॥ अत्र पञ्चमषष्ठेऽके इति शनिकुजगुरूनपेक्ष्योक्तं । बुधशुक्रौ त्वर्कस्यासन्नस्थावेव वक्री स्यातां । एवं मार्गेऽपि वाच्यं । इदं प्रश्नशतकवृत्तौ। युधि चेति खे एकस्मिन्नक्षत्रपादे मिथस्ताराग्रहाणां योगो युद्धमुच्यते । तत्रोत्तरगामिनो जयित्वादलिन:, दक्षिणगामिनस्तु पराजयित्वाद्विबला: । वराहमते तु शको दक्षिणगामी सन् बली । तथा चोकं वराहसंहितायां-" सर्वे बलिन उदस्था दक्षिणदिस्थो बली शुक्रः ” इति । व्यर्केन्द्विति अर्कवियुता: सन्त इन्दुना युता एकराशिस्थाः । इदं चेष्टाबलम् ४ ॥
सौम्यग्बलिनो दृष्टा बले नैसर्गिके पुनः । मन्दारज्ञेज्यशुक्रेन्दुभास्कराः स्युर्बलोत्तराः ॥३२॥
व्याख्या-सौम्यैरुपलक्षणत्वान्मित्रैश्च पादा ५ र्ध १० पादोन १५ पूर्णाभि २० दृग्भिदृष्टाः क्रमात्तावत्तावद्विंशोपान् बलिनः । इदं दृग्बलम् ५ । यदा ग्रहयोहागां वाऽन्यबल साम्यं स्यात्तदा स्वाभाविकबलेनैव सबलाबलत्वं भाव्यते इत्यतस्तदाह-बले नैसर्गिके इति नैसर्गिक सहजं बलं तस्मिन् विचार्य इति शेषः राहुस्त्वर्कादपि बलिष्ठः । इदं स्वाभाविकबलम् ६ ॥ सौम्यैदृष्टा इति यदुक्तं तत्र दृष्टि प्रकारमाहपश्यन्ति पादतो वृद्धया भ्रातृव्योम्नी१०त्रिकोणके ५-९। चतुरस्र ४-८ स्त्रियंस्त्रीवन्मतेनाया ११ दिमाश्वपि॥३३॥
व्याख्या-विंशतः पादः पञ्च विशोपाः, ततो वृद्धथेति अयमर्थः-स्वस्थानाद्दशमतृतीये स्थाने ग्रहाः पञ्चविंशोपया दृष्ट्या पश्यन्ति, नवपञ्चमे दशविंशोपया, तुर्याष्टमे पञ्चदशविशोपया, सप्तमं विंशतिविशोपया पूर्णया । मतेनेति केषाञ्चिन्मतेनैकादशाये अपि विंशतिविशोपया दृष्टया पश्यन्ति । शेषगृहाणि तु द्वितीयषष्ठद्वादशानि न पश्यन्त्येवेत्याल्लभ्यते । यत्र च यावद्विशोपा दृष्टिस्तत्र तावद्विशोपं फलमूह्यम् ॥ ननु सर्वेषामपि स्त्रियामेव पूर्णा दृष्टिः किं वा केषाचिदन्यत्रापीत्याशक्याह
Aho ! Shrutgyanam