SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्री नमस्कारमाहात्म्ये। सप्तमः प्रकाशः। ॥१८॥ CARN जिन एव महादेव, स्वयम्भूः पुरुषोत्तमः । परात्मा सुगतोऽलक्ष्यो, भूर्भुवःस्वस्खयेयी)वरः ।। ३३ ।। त्रैगुण्यगोचरा संज्ञा, बुद्धेशानादिषु स्थिता । या लोकोत्तरसवोत्था, सा सर्वाऽपि परं जिने ॥ ३४॥ रोहणानेरिवादाय, जिनेन्द्रात्परमात्मनः । नानाऽभिधानरत्नानि, विदग्वैर्व्यवहारिमिः ॥ ३५॥ सुवर्णभूषणान्याऽऽशु, कृत्वा स्वस्वमतेष्वथ । तत्तद्देवेष्वाहितानि, कालात् तमामत्तामगुः ॥३६ ॥ युग्मम् ॥ यदा-अमृतानि यथाब्दस्य, तडागादिषु पाततः । तज्जन्मानि जनाः प्राहु, लामान्येवं तथाईतः ॥ ३७॥ लोकाग्रमधिरूढस्य, निलीनानि हरादिषु । ते सत्कानि गीयन्ते, लोकैः प्रायो पहिर्मुखैः ॥ ३८॥ युग्मम् ॥ किश्च तान्येव नामानि, विद्धि योगीन्द्रवल्लभम् । यानि लोकोचरं सच्चं, ख्यापयन्ति प्रमाणतः॥ ३९ ॥ संज्ञा रजस्तमःसच्चा-भासोत्था अतिकोटयः । अनन्ते मववासेऽस्मिन् , मादृशामपि जज्ञिरे ॥४॥ अपि नाम सहस्रेण, मूढो हृष्टः स्वदैवते । बदरेणापि हि भवेत, श्रमालस्य महो महान् ॥ ११ ॥ सिद्धानन्तगुणत्वेना-ऽनन्तनाम्नो जिनेशितुः । निर्गुणत्वादनाम्बो वा, नामसंख्यां करोतु कः ॥ ४२ ॥ रजस्तमोबहिःसचा-ऽतीतस्य परमेष्ठिनः । प्रभावेण तमःपड़े, विश्वमेतत्र मजति ॥ ४३ ॥ मन्येऽत्र लोकनाथेन, लोकायं गच्छतार्हता । मुक्तं पापाजगत्त्रातुं, पुण्य(ण्यं)वल्लभमप्यहो।॥४४॥ पापं नष्टं भवारण्ये, समितिप्रयतात् प्रभोः । तद्ध्वंसाय ततः पुण्यं, सर्व सैन्यमिवान्वगात् ॥४५॥ . १ ०स्वःसुरेऽश्वरः ग० हि०, स्वःशिवेश्वरः सा घ० । AA% ॥१८॥
SR No.034178
Book TitleNamaskar Mahatmyam
Original Sutra AuthorN/A
AuthorSiddhasenacharya
PublisherKesarbai Gyanmandir
Publication Year1948
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy