SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मलय ॥ ९५ ॥ 2001-20081818100*6 धूर्त्तशिरोमणिः । संवाहय मामांगं भोस्तुभ्यं दास्यामि किंचन || २६ ॥ अनेन मर्द्दितं गं चतुःसंवाहनाक्रमात् । तुष्टया मयाऽभाणि भोजनं कुरु सुंदर ! ॥ २७ ॥ एष स्माहाऽशनेनालमुक्तं किंचन देहि मे । वस्त्रद्रम्मशताद्यं च मानितं क्रमतो मया ॥ २८ ॥ न गृह्णाति किमप्येष धूर्त्तः किंचन - याचते । अतोऽद्याहं धृतानेन दत्तेऽपि चलितुं न हि ॥ २९ ॥ ततो नाथ मया ध्यातं पतिताया महापदि । अस्याः सेत्स्यति मे कार्यमुपकारे कृतेऽधुना ॥ ३० ॥ मागधाया मया किंचित्कथयित्वा ततः श्रुतौ । पश्चात्तौ गदितौ गत्वा भोजनं कुरुतं युवां ॥ ३१ ॥ आगंतव्यं युवाभ्यां हि तृतीये प्रहरे पुनः । भंजनीयो मयाऽवश्यं विवादो युवयोरयं ॥ ३२ ॥ महाबलो जगादाशु विवादो विषमस्तयोः । कथं भग्नस्त्वया मंक्षु सोवाच श्रूयतां पुरः ॥ ३३ ॥ मार्गश्रमादहं खिन्ना सुप्ता तत्रैव वेश्मनि । तौ द्वावपि समायातौ तृतीये प्रहरे पुनः ॥ ३४ ॥ उत्थापिताहमात्मीयदास्या मागधया ततः । छन्नो देवकुलस्यांतः पिहितो मोचितो घटः ॥ ३५ ॥ तावुभो वादिनावुक्तौ विधाय साक्षिणो मया । भनज्मि युत्रयोर्वादं दत्वा किंचन सांप्रतं ॥ ३६ ॥ of BPK #Pag #fff H चरित्रं ॥९५॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy