SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ मलय ॥५॥ 18008060010080646581 अथान्यदा तयोर्हा - सीनयोरागतः पुमान् । एको भद्राकृतिस्तत्र भ्रमन्न दृष्टपूर्वकः ॥ ३८ ॥ आकारादिगुणैर्ज्ञात्वा तस्य सश्रीकतां तदा । ताभ्यामासनदानादि - प्रतिपत्तिर्विनिर्ममे ॥ ३९ ॥ तत्रैव तिष्टता तेन विश्वस्तेनैकदा तयोः । अभाणि तुंबमेतन्मे रक्षतं कतिवासरान् ॥ ४० ॥ ताभ्यामादाय हट्टांत — रुद्वध्ध्यामोचि तुंबकं । गोलं गोलं निपेतुश्च ततोऽस्माद्रसबिंदवः ॥ ४१ ॥ अधःस्था आयसी तैस्तु दृष्टा हैमीकृता कुशी । लोभांधाभ्यामगोप्याभ्यां तत्तुंबं रससंयुतं ॥ ४२ ॥ कतिचिद्दिनपर्यंते याचमाने तु तन्नरे । तौ द्वौ मायाविनौ मृव्या श्रेष्टिनावूचतुर्गिरा ॥ ४३ ॥ मूषकैर्जग्धबंधं ते पतित्वाभाजि तुंबकं । खंडान्येवात्र दृष्टान्या - वाभ्यां सत्पुरुषाणि ॥४४॥ तुंबांतरस्य खंडानि दर्शितान्युपलक्ष्य सः । दक्षोऽज्ञासीदिमान्यन्य —- तुंबस्य शकलानि वै ॥ ४५ ॥ ज्ञात्वा तुंबे रसं लोभं गतावेतौ मृषोत्तरैः । संगोप्य तुंबकं मां हि विप्रतारयतोऽधुना ॥ ४६ ॥ तत्कथयामि राज्ञश्चे - द्रसं गृह्णाति सोऽप्यमुं । वैदेशिकस्य मे हाहा द्विधाप्येषोऽद्य वै गतः ॥ ४७ ॥ ध्यावे श्रेष्टिना तेन तावूचाते उभावपि । भो ममार्पयतं तुंबं माका कपटोत्तरं ॥ ४८ ॥ युवयोर्युज्यते 16886868866 चरित्रं ॥५॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy