SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मलय २५॥ 8*1-84848488- 8 अनुश्रोतस्ततस्तावच्छष्कं स्थूलतमं तदा । पुण्यै राज्ञो जनानां च काष्टमेकं समाययौ ॥ ५ ॥ तद् दृष्ट्वा मंत्रिणोऽवोच-नयंभस्तारकान् प्रति। चितायोग्यानि काष्टानि संति स्तोकतराणि भोः॥५९॥ आकर्षत ततो वेगा-दिदं काष्टं समापतत् । इत्यादिष्टाः प्रविष्टास्ते गंभीरे निम्नगाजले ॥६॥ | तदाकृष्य नदीमध्या-त्तीरमानीय तारकैः। मुक्तं राज्ञा समालोकि सन्नद्धं बहुबंधनैः ॥ ६१ ॥ राजादेशेन बंधेषु छुर्या छिन्नेषु सेवकैः । तदंतः शुषिरं वेगा-दूर्व विघटितं द्विधा ॥ ६२ ॥ मध्ये तस्य विलिप्तांगी गोशीर्षचंदनद्रवैः । कस्तुरीघनसारादि-गंधद्रव्यैश्च चर्चिता ॥ ६३ ॥ कंठावलंबिसन्मुक्ता-हारा निद्रालुलोचना। देवी चंपकमाला सा ददृशे दैवयोगतः ॥६४॥ युग्मं ॥दृष्ट्वा नेत्रसुधाभां तां राज्ञा लोकेन चोदितं । अहो चित्रमहो चित्र-महो पुण्यमहाभरः ॥६५॥ यजीवंती महादेवी लब्धास्माभिविना मृतिं । रत्नावली च कुर्वद्भिः क्रीडां कचवरोत्करे ॥६६ ॥ आनीता शिबिकामध्ये क्षिप्त्वा किंतु प्रियात्र सा । तत्किं नेषा न चाप्येषा किं चान्यच्छलकारणं ॥ ६७ ॥ प्रविष्टासो च | काष्टे किं जीवंतो बिभ्यती सती । ईक्षध्वं शिबिकामध्ये ततोऽहायेत्युवाच राट् ॥ ६८ ॥ 1 th अपमानाममा -180-A4-1* २५॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy