SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ मलय ॥२२९॥ 100*40*700*487006 मलय पुंदर्या एकश्लोकार्थचिंतनात् । बभूव गोष्पदस्थाननिभो व्यसनसागरः ॥ १९ ॥ तथान्येषामपि ज्ञानमाधारः संकटे भवेत् । ज्ञानाभ्यासः सदैवातः कर्त्तव्यः सुविवेकिभिः ॥ २० ॥ यथा मलयसुंदर्या पालितं शीलमुज्ज्वलं । संकटेऽपि तथान्याभिः पालनीयं प्रयत्नतः ॥ २१ ॥ उपसर्गेऽपि तादृक्षे महाबलमुनींदुना । यथा चक्रे क्षमाचर्या कर्त्तव्याप्यपरैस्तथा ॥ २२ ॥ यथा ताभ्यां व्रतं तीत्रं दंपतीभ्यां विनिर्मितं । अन्यैरपि तथा कार्य सिद्धिसौख्याभिलाषुकैः ॥ २३ ॥ आशातना यथा चाभ्यां विदधे पश्चिमे भवे । दुःखहेतुर्मुनींद्रस्य कर्त्तव्या न तथैव सा ॥ २४ ॥ श्रोमत्पार्श्वजिनेंद्रनिर्वृतिदिनाद्याते समानां शते । संजज्ञे नृपानंदना मलयतः सुंदर्यसौ नामतः ॥ एतस्याश्चरितं यथा गणभृता प्रोक्तं पुरा केशिना । श्रीमच्छंखनरेश्वरस्य पुरतोऽप्यूचे मयेदं तथा ॥ २५ ॥ 2 B & B 9fff # of KK B D £ * B चरित्रं ॥२२९॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy