SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ मलयર૦૮ यशेष कनकवत्याः प्रोक्तं कथानकं । ततः सर्वेऽवदन्नेवं धिर धिग् च नीचयोषितां ॥ ७१ ॥ कुमा| रोऽपि निजावासात्तयैवायं हृतस्तदा । तेनाहता तथाऽनेशत्पुनः सा नागमद्यथा ॥ ७२ ॥ मृत्वा कर्मकरः सोऽथ सुंदरो वटपादपे । भूतो बभूव तत्रैव पृथ्वीस्थानपुराबहिः ॥ ७३ ॥ ततो यदा भ्रमंस्तत्र संप्राप्तोऽसौ महाबलः । ज्ञानेनावगतस्तेन तदा भूतसुपर्वणा ॥ ७४ ॥ बनीतास्य वटे पादौ भूमौ न लगतो यथा । इति तत्प्रियमित्रस्य स्मृतं तेन वचस्तदा । ७५ ॥ र तदेतस्याप्यहं कांचित्पीडां कुर्वे तथाविधां । ध्यायन्निति शबस्यास्ये स्थित्वा भूतो जजल्प सः ॥ ७६ ॥ हंहो मूढ किमेवं मामत्रोद्बद्धं हसस्यलं । उद्बध्यसे त्वमप्यत्र निश्येष्यंत्यां वद्रुमे ॥७७॥ अधोमुखश्चोर्ध्वपादो बहुदुःखं सहिष्यसे। इति तत्कर्मवशतस्तत्रोद्बद्धो महाबलः॥७८ ॥ अन्यदा रुद्रया पत्युर्मुद्रारत्नं वरं हृतं । लोभाभिभूतया चौर्यचित्तया पूर्वजन्मनि ॥ ७९ ॥ दृष्टा संदरदासेन स्थितेन वापि गृह्णती। सा मद्रां प्रियमित्रेऽथ तां पश्यति जगाद सः॥ ८० ॥ रुद्रापाश्वेऽस्ति सा मुद्रा यूयमेवं किमाकुलाः । ततो रुद्राक्दद्रोषारसुंदरस्थास्य सन्मुखं ॥ ८१ ॥रे कूट | ॥२०८०
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy