SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥१९४॥ मलय- ॥ युग्मं ॥ वर्त्तमाने रणेऽत्रैवं क्षयकालकलाभृति | सिद्धराजबलं भग्नं स्तोकत्वाद्वलितं ततः ॥ १७ ॥ | रणरंगगजारूढः स्थिरीकुर्वन्निजं बलं । हक्कया त्रासयन्नन्यान् भटान् संग्रामलंपटान् ॥ १८ ॥ सिद्ध| राजस्ततो वेगात्स्वयं योद्धुं प्रचक्रमे । सूरपालस्तथा विश्वालंकारगजसंस्थितः ॥ १९ ॥ युग्मं ॥ संग्रा| मतिलकं नाम गजमारुह्य तत्क्षणात् । श्रीवीरधवलौऽप्युच्चैः प्रहर्तुमुपचक्रमे ॥ २० ॥ सिद्धराजस्मृतोऽथाशु संप्राप्तो व्यंतरामरः । आत्मानं ज्ञापयित्वा च साहाय्यं कर्तुमुद्यतः ॥ २१ ॥ आयांति परशस्त्राणि गृहीत्वार्द्धपथेऽपि सः । अर्पयामास सर्वाणि सिद्धराजाय सत्वरं ॥ २२ ॥ 1930418400411848360840814838 1 शरासारं तदा मंचन सिद्धराजो घनाघनः । सर्वानुड्डाययामास राजहंसान् रणांगणे ॥ २३ ॥ चिच्छेद कौतुकेनैष क्षुरप्रैः सायकैस्तयोः । चामराणि पताकाश्च छत्रचिह्नानि लीलया ॥ २४ ॥ करातानि च शस्त्राणि मुहुर्मुहुरपातयत् । सिद्धराजस्तयो रक्षन् शरीरमुभयोरपि ॥ २५ ॥ निस्तेजस्को कृतौ तेन कविशुक्राविवेंदुना । तावुभावपि राजानौ चिंताब्धौ पतितो ततः ॥ २६ ॥ सिद्धराजेन तो वीक्ष्य वीक्ष्यमाणावधोभुवं । लजिताविव दुःखेन तदा कृष्णास्यपंकजी ॥ २७ ॥ इत्थमित्थं च कर्त्तव्यं BBB AA fod Box B foffo for चरित्रं ॥१९४॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy