SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मलय ॥ १७९॥ 1101110024820011101 तकर्तॄणां मूलतः पुण्यराशिवत् ॥ ५० ॥ अहो अन्याय आः पाप मिलितानि पृथक् पृथक् । भूत्वा कचिद्भविष्यति गतान्यमिलितानि ही ॥ ५१ ॥ इति ब्रुवंतस्ते सर्वे शंकमानास्त्वमंगलं | नरेंद्रस्य पुरस्यापि व्यावृत्त्य स्वगृहान् ययुः ॥ ५२ ॥ राजपुंभिः समाख्याते निःशेषे नृपमंत्रिणौ । कृतार्थ मन्यमानौ स्वं गमयामासतुर्निशां ॥ ५३ ॥ संजातेऽथ प्रभाते स सिद्धो मध्ये पुरं वहन् । शिरस्याफलापूर्ण करंडं पुनराययौ ॥ ५४ ॥ महात्मा जीवितो नूनमेष देवानुभावतः । कृतभृपाल कर्त्तव्यः क्षेमेणात्र समागतः ॥ ५५ ॥ ब्रुवाणैरिति हृष्टास्यैर्विस्मितैर्मिलितैः पथि । अनेकधा पृच्छयमानः स्थाने स्थाने पुरीजनैः ॥ ५६ ॥ पृष्टव्यो नाधुना किंचिद्युष्माभिस्तानिति ब्रुवन् । जनैः परिव्रतो राज्ञः समीपे स ययौ पुमान् ॥ ५७ ॥ त्रिभिर्विशेषकं ॥ कृष्णास्येनातिभीतेन विस्मितेन च भूभुजा | | यावन्नाभाषितः किंचित्स पुमांस्तत्र संसदि ॥ ५८ ॥ मंत्रिणा तावदाख्यायि कृत्वा कार्य सुदुष्करं । हे सिद्ध त्वं किमायासीः कुशलेनात्र सत्वरं ॥ ५९ ॥ एवमित्यालपन्नेष शीर्षादुत्तार्य मुक्तवान् । सहकारकरंडं तं तयोरासीनयोः पुरः ॥ ६० ॥ ऊचे चैतानि चूतस्य फलान्यादध्वमत्त च । यूयं कुटुंब 1 *01*86-2017-48284888881718200114 चरित्रं ॥ १७९॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy