SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ मलय ॥१६६॥ 1261829081830014696948-498.848 तथा । संयोगोऽप्येतयोर्युक्तः पंडितो भगवान् विधिः ॥ ६ ॥ देवदेव्योरिव स्वर्गे कामरत्योरिवोच्चकैः । इदं हि मिथुनं लोके सफलं जन्म चैतयोः ॥ ७ ॥ अभयं वामहो कूपाद्युवां निर्यातमप्युभौ । इत्यू स पुनर्लुब्धः कंदपों दर्पकांधलः ॥ ८ ॥ रज्जुबद्धे उभे कूपे क्षेपयामास मंचिके । एते भोश्वटतं येनाकर्षयामीति चाह सः ॥ ९ ॥ अथो मलयसुंदर्या प्रोचे कंदर्प एष सः । ममानुपदमायातो राजा रागेण वल्लभ | ॥ १० ॥ कामांना येनाहं भृरिघस्त्रान् कदर्थिता । मयि लुब्धस्ततो नूनमयं त्वां मारयिष्यति ॥ ११ ॥ कुमारः स्माह चेत्कांते! कूपादस्मात्कथंचन । निर्गतस्तत्करिष्येऽहं योग्यमेतस्य यद् ध्रुवं ॥ १२ ॥ म भैषीस्त्वं द्रुतं भद्रे | चटैकां मंचिकां द्वयोः । इति ब्रुवन् कुमारः स आरुरोहैकमंचिकां ॥ १३ ॥ ततस्ते मंचिके ऊर्ध्वं लग्नः कर्षयितुं नृपः । आत्मोच्छेदाय पातालादिव सर्पकरंडिके ॥ १४ ॥ कूपोपकंठमायाता यावन्मलयसुंदरी । तावन्मृदुगिरा राज्ञा सुखेनोत्तारिता वहिः ॥ १५ ॥ महाबल कुमारस्तूपकंठं यावदाययो । मूर्त्तं काममिवालोक्य तावचं स व्यचिंतयत् ॥ १६ ॥ निस्सीमरूपलावण्य 88818109410801041848 'चरित्रं ॥१६६॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy