SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मलय ॥१४५॥ 900*4*76249 गर्लनी हत्या बूत नराः सम्यक् तदारण्ये ममाज्ञया । नीत्वा मलयसुंदर्या वत्सायाः किमु किं कृतं ॥ ४६ ॥ ऊचुस्ते देव सा यावन्नीत्वा तत्र व्यमुच्यत । भवद्दीनमुखी भीत्या कंपमानारुभृशं ॥ ४७ ॥ दध्येऽस्माभिस्ततश्चिह्नैरेभिरेषा न राक्षसी । भ्रांतः केनापि दुष्टेन नूनं व्यामोहितो नृपः ॥ २८ ॥ स्त्रीहत्या भ्रूणहत्या च महापापमिदं ततः । न हंतव्यात्र मुक्तेयं स्वयं शून्ये मरिष्यति ॥ ४९ ॥ ध्यात्वेति रुदतीं मुक्त्वा जीवंतीमेव तत्र तां । अत्रागत्य तवास्माभिर्भीत्या मिथ्या प्रजल्पितं ॥ ५० ॥ नृपोऽवोचदहो या मृदयामीषां न सापि मे । बुद्धिरेषामभूद्या च हताशस्य न सापि मे ॥ ५१ ॥ इत्यात्मानं नृपो निंदन् प्रशंसंश्च भृशं नरान् । प्रसादैः प्रीणयामास तांस्तं च गणकोत्तमं ॥ ५२ ॥ कुमारः स्माह भो ज्ञानिन् । मिलितं यत्त्वयोदितं । जीवंती सा यतोऽमीभिर्मुक्ता वाला हता न हि ॥ ५३ ॥ ततो विलोक्यते तात । तत्रान्यत्रापि साधुना । चंद्रावत्यां नगर्यौ च प्रेष्यते कोऽपि पुरुषः ॥ ५४ ॥ श्रीवीरधवलस्यापि वृत्तांतोऽयं निवेद्यते । अस्माकं तत्र सा पुण्यैर्गतास्याच्चेत्कथंचन ॥५५॥ अथायाता न तत्सोऽपि गवेषयति भूपतिः । कुमारोचं ततः सर्वं राज्ञा तत्समनुष्ठितं ॥ ५६ ॥ प्रति D%DB%8 चरित्रं ॥९४५॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy