SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ मलय ॥१४३॥ मे कश्चित् कुर्वतो दंडमीदृशं । येनेष्टापि निजा वत्स विनष्टा छिद्यते भुजा ॥ २४ ॥ तन्मा ताम्य कुमार त्वं स्वच्छं कृत्वा निजं मनः । पश्यासीदगेहसारं स्वं किं किमस्ति च सांप्रतं ॥ २५ ॥ असंभाव्यमहो यन्मे वल्लभा सापि राक्षसी । उपद्रवति लोकांश्च सर्वान्मलयसुंदरी ॥ २६ ॥ ज्ञास्यते | किंतु सर्व चेज्जीविष्यति कथंचन । इति ध्यायन कुमारः स लग्नः सर्वमपीक्षितुं ॥ २७ ।। युग्मं ॥ यावदुद्घाटयामास मंजूषां तां कुमारकः। अपश्यंस्तत्र सर्वेऽपि तावत्तां छिन्ननासिकां ॥२८॥ * विवस्त्रां राक्षसीरूपां क्षुधाशुष्कां विलोक्य तां । विस्मयेन क्षणं तस्थुस्ते सर्वेऽपि नृपादयः ॥ २९ ॥ FalAकुमारोऽथ नृपं प्रोचे दृष्टा या राक्षसी त्वया । एषैव सा महाराज कृतवेषा कथंचन ॥ ३० ॥ कर्ष | यित्वा ततस्ता स्त्री ताडयामास निष्ठुरं । कुमारः स तथा सर्व यथा सा स्वकृतं जगौ ॥ ३१ ॥ कुपि| तेन ततो राज्ञा पापा निर्भय॑ सा भृशं । देशत्यागेन निर्दिष्टा निंद्यमाना पुरीजनैः ॥ ३२ ॥ कुमारो मौनमालंब्य शोकेन विवशी भृशं । त्यक्त्वा चतुर्विधाहारं मर्नुकामः वयं स्थितः ॥ ३३ ॥ ततो || ॥१४॥ राजा च देवी च परिवारजनोऽपि च । संजातो दुःखतोऽथोऽनुकुमारं मरणोत्सुकः ॥ ३४ ॥ राज्यो.
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy