SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मलय ॥११७॥ 8%81% तावास सा स्त्री मलयसुंदरी । कारिता भोजनादीनि कृत्यान्यगमयद्दिनं ॥ ३३ ॥ देव्या सह महीपोऽपि कुमारविरहार्दितः । दिनशेषं निशां चापि तां कृच्छ्रेणात्यवाहयत् ॥ ३४ ॥ प्रेषिताः शुद्धिकायेण प्रातरागत्य 'नराः । सर्वेऽप्यूचुः कुमारस्य शुद्विर्नाप्ता प्रभो क्वचित् ॥ ३५ ॥ निराशौ तौ ततो राजा राज्ञी च द्वावपि द्रुतं । जग्मतुर्गिरिपादांतं यावन्मरणहेतवे ॥ ३६ ॥ तावत्र सामागत्य केऽपि वास्तव्यपूरुषाः । श्वासपूर्णमुखा भूमीपालमेवं व्यजिज्ञपन् ॥ ३७ ॥ धनंजयस्य यक्षस्य पार्श्वे गोलानदीतटे । यलोइद्धोऽस्ति चोरः स लोभसारो वटद्रुमे ॥ ३८ ॥ तत्रैवातिदृढस्थूलशाखायुग्मस्य मध्यतः । निक्षिप्तांहि युगश्चोर्ध्वपादश्चाधोमुखस्तथा ॥ ३९ ॥ बहुदुःखभराक्रांतो वल्गुल्याः कलयन् कलां । चोरात्स्तोकांतरेऽदर्शि कुमारोऽस्माभिरादृतैः ॥ ४० ॥ त्रिभिविशेषकं ॥ परमार्थं वयं नान्यं जानीमः किमपि प्रभो । यथादृष्टं तथा देवपादानामिह भाषितं ॥ ४१ ॥ इत्याकर्ण्य नृपो देवीयुक्तः सिक्त इवामृतैः । अन्वभृद्विस्मयानंदरसौ द्वौ युगपत्तदा ॥ ४२ ॥ त्यक्त्वा सर्वं ततो वेगापातक्रियोथमं । महाबलकुमारस्य दर्शनोत्कंठितो भृशं ॥ ४३ ॥ तयाऽभिनवया 1991 89480*60 450 चरित्रं ॥११७॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy