SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मलय- चरित्र ॥११२॥ मत्कुमारस्य किं कोऽप्येष पुमानिह । शुद्धिं कामपि गदितुं कुतोऽप्यय समागमत् ॥ ७० ॥ किंवा केनापि रिपुणा छलघातेन तं सुतं । हत्वा कुंडलवाप्तांसि गृहीतान्यत्र कुत्रचित् ॥ ७९ ॥ ततो गत्वेक्ष्यते सैष दिव्येन स्यात्कथं कथं। इति यक्षगृहं देवी ययौ सा स परिच्छदा ।। ८० ॥ | पूर्वमेवागतस्तत्र राजा यक्षस्य मंदिरं । धनंजयस्य लोकोऽपि कोतुकेनामिलत्ततः ॥ ८१ ॥ तेऽपि | गारुडिकास्तत्राशयाता भूपं व्यजिज्ञपन् । देवाऽलंबादिछिद्राणि दर्श दर्शमनेकधा ॥ ८२ ॥ कनलाभो महाकायः फूत्कारैरतिदारुणः । एष सों घटे क्षिप्त आनिन्येऽस्माभिरत्र हि ॥८३॥ साहिं धनंजयस्याग्रे मोचयित्वाथ तं घटं । राज्ञोचे तं नरं शीधमत्रानयत रे भटाः ॥ ८४ ॥ खड्गव्यग्र| करैर्वाद वेष्टितः सुभटैः पुमान् । शुचीभूतः स आनीतस्तत्र रूपश्रियाधिकः ॥ ८५॥ दृष्ट्वा तं चिंत| यामास देवी लोकोऽप्यहो कथं । किलैश्यैतयाजकृत्या भवत्येष मलिम्लुचः ॥ ८६ ॥ उत्तिष्टते, | जलादहिरिंदोरंगारवर्षणं । अमृताद्यदि दाहोऽपि कार्यमस्मादिदं ततः॥ ८७॥ इदं दिव्यं नरस्यास्य न दातुं देव युज्यते । राज्ञोचे कोऽपि दोषो न दिव्ये दत्तेऽत्र भो जनाः ॥ ८८ ॥ शुद्धानामिह ॥१२॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy