________________
मञ्जरी ॥
प्रत्यक्षपदी नीयन्ते । यथा केनापि सर्वमान्त्रिकशिरोमणिना मणिनानाकान्तिकान्तसरीसृपशीर्षोपरि भेकः केकिवन्नृत्यकृत्य कार्यवे निजाद्भुतशत्या । यत उक्त| सालूरी कन्हमुअंगमस्स जं देश मथ्यए पाव(य)। तं मन्ने कस्सविमंतवाइणो फुरइ माहप्पं ॥१॥"
ध्यधर्तिकस्वभावो विरोधोऽपि अहिनकुलयोरिव बलवदवलवतोभवति । न च भेदाभेदयोः सत्यासत्वयोलबदबलबद्भावो श्यते । नहि यन्त्रकुलेन बलवता सर्पस्य विघातः क्रियते, मार्जारेण बलवता मूषकस्य, श्वानेन पळवता मृगस्य, मयूरेण बलवता सर्पस्य, सिंहेन बलवता गन्धसिन्धुरस्य, तथा भेदेनाभेदस्याभेदेन भेदस्य, सत्वेनासत्वस्पासत्वेन सत्वस्य विधातः क्रियमाणमामाणिकैर्जनःप्रतीयते, भवतु वा कश्चिद्विरोधः, तथाप्यसौ सर्वथा कथाश्चिद्वा स्यात्, प्रकारान्तराभावात्, न ताव| द्विकल्पः प्रथमः कल्पनाई, शीतोष्णस्पर्शयोरपि प्रमेयत्वादिगुणेन विरोधासिद्धेः । न च वाच्यं शीतोष्णस्पर्शयोरेकाधारत्वं । नास्वीति एकस्मिनपि हि धूपदहनादिभाजने कचित्मदेशे शीतस्पर्शः कचिच्चोष्णस्पर्शः प्रतीयत एव । अथानयोः प्रदेशभेदोऽस्ति । यमिन् प्रदेशे शीतस्पर्शः तस्मिन् प्रदेशे उष्णस्पर्शो नास्ति । प्रदेशमेदो भवतु मा भवतु, धूमदहनायवयविनस्तु अभेद एव । नत्वस्य शीतोष्णस्पर्शाधारता नास्ति, इति वक्तुं युक्तं, प्रत्यक्षविरोधात् । तस्मान सर्वया भावानां विरोधो(वियते ( विरोध उत्पयते) कथचिदिरोषस्तु सर्वमावेषु दुस्पो न पापकः, भनेकान्तवादिमिरप्येवमङ्गीकारात् । एषा युक्तिनित्यानिस्पयोः सत्वासस्वयोः सामान्पविशेषयोरपि नेपा । ममु " प्रत्येक यो भवेरोपो इपोर्भावे कर्य न सः" इति वचनात्, प्रत्येकं पृथा भूतयोर्मेदादयोपैवि पिरोष एकाभये संयुक्तयोस्तयोः स विरोशे विशेषत उपलभ्यते । यथा अलानलयोः पृषपर स्थितपोर्यदि
॥ १३ ॥