SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ROORSARRANGE व्यामन्यत्र पतन्त्यास्तस्या गर्भस्थोऽहं बहुभिरुद्घातैः पीडितोऽभूवम् । ततः काले खभावान्नीलकण्ठः शिखाधरः संस्कारैरेव तजातियोग्यमाचारं शिक्षितो मयूरोऽहं जातः । तदा बालस्यैव मम माता तु केन-2 |चित् पापिना व्याधपुत्रेण हता, अहं च अजातपक्ष एव विरसं पूत्कुर्वन् गृहीतो नन्दावाटकवासिनः। कोट्टपालस्य प्रस्थप्रमाणसक्तुभिर्विक्रीतश्च । ततोऽवकरनिकरमध्यवर्तिकृम्याद्याहारेण पुष्टैः पातकैः पोष्यमाणं मम शरीरम् अचिरेणैव पुष्टमासीत् । तथा पृष्ठभागे विविधमणिकिरणसमूहतुल्यो रमणीयः पिच्छमारः समुत्पन्नः। अथैकदा नाट्यविद्यायां निपुणो मृदुखरो दर्शनीयोऽहं कोद्दपालेन एकाग्रचेतसा दृष्टः ।। ततो इष्टेन तेन मम प्राग्भवपुत्रं गुणधरमेव राजानं प्राभृतीकृत्य उज्जयिन्यां प्रेषितः। अथ या मम चन्द्रमती नाम माताऽभूत् साऽपि ततो मृत्वा करहाटकदेशे धान्यपुरे नगरे एकस्याः शुन्या गर्ने श्वानत्वेन समुत्पन्ना । स च श्वानो वक्रपुच्छः कृशोदरः सर्वपिङ्गवर्णः खरनखः पवनादपि वेगवान् रमणीयश्चमणः संजातः। ततोऽन्यदा स कुकुरस्तन्नगरखामिना शोभनो दृष्ट्वा महाप्राभृतबुद्ध्या तस्यैव गुणधरनृपतेःप्रेषितः। तौ च मयूर-वानी समकालमेवोजयिनी समागतो, सभायां स्थितस्य तस्य राज्ञः पुरो मुक्तौ च । ततस्तो मयूर-चानौ दृष्ट्वा स मालवेश्वरः प्राग्भवसम्बन्धात् समुल्लसितनयनकमलः संजातरोमोद्गमश्च सन् अतीवानन्दं प्राप्तः। ततो याभ्यां पुरुषाभ्यामावां तत्रानीतौ ताभ्यां नृपतिर्मनोजदुकूल-काञ्चनादिपारितोषिक १ तीक्ष्णनखः।
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy