SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीयशोध. ॥ १० ॥ ष्यति १ । पुनरद्याऽपि त्वदुत्सङ्गस्थोऽयं गुणधरकुमारो बालोऽस्ति तस्मिन् भारं मुक्त्वा स्वयं किं सुखमि - च्छसि । अथवा संसारकारणैर्महामोहमयैर्वाक्यैर्भवतः किमर्थमन्तराय करोमि ? । हे वीरपुत्रवतीप्रिय ! हे राजेन्द्र ! त्वं सुदुर्लभान् भोगान् भुक्त्वा कृतकृत्योऽसि, सुखेन खकार्याणि साधय । एषाऽहमपि मुक्तिमार्ग गमिष्यतो भवतोऽग्रगामिनी अस्मि । यतो मे गतिर्वा पतिर्वा सर्वखं वा जीवितं वा त्वमेवाऽसि । पुनर्दिने वा रात्रौ वा, सुखे वा दुःखे वा, भवने वा वने वा, खमे वा जागरणे वा तव चरणा एव मम शरणमस्ति" । इत्थं तस्याः सहचारिण्या वचनानि श्रुत्वा शोचन् अहमेवमवोचम् - " हे हरिणाक्षि ! त्वं मैवं वद, अकस्माद् मा साहसं कुरु, यतः शिरीषपुष्पवत् सुकुमारं तव शरीरं तपःकरणसमर्थ नास्ति । तपस्तु वनवास-भूमिशयन-शीताऽऽतपवात क्लेश सहन- भिक्षाऽऽहार-गुर्वाज्ञापालन - यावज्जीवाऽस्नानादिभिः लोहच|णकचर्वण खड्गधाराक्रमणतुल्यम् अतिदुष्करं विद्यते, न पुनः सुखसाध्यम् । अन्यच, अयं गुणधरो बालो मयि त्यक्त्वा गते सति त्वां विना एकाकी कथं स्थास्यति ? । तस्माद् हे देवि ! त्वया अत्रैव स्थित्वा स्वपुत्रः प्रयलतो रक्षणीयः, येनाऽहं सर्वथा निश्चिन्तो भूत्वा वनवासं वज्रामि" । इत्येतद् मद्वचः श्रुत्वा सा देवी मां पुनरेवमुवाच - 'हे खामिन् ! मम राज्येन पुत्रेण सुखेन वा केनापि प्रयोजनं नास्ति, अहं तु भवता सहैव यास्यामि' । अथैवं तया देव्यापि मया सह गमने एवाऽङ्गीकृते सति अत्रान्तरे विषयवर्जितनिर्मलीभूतह १ भार्याया । २ शोकं कुर्वन् । चरित्रम्. भवः १ ॥ १० ॥
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy