SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीयशोध ॥२॥ | शाश्वत जिनस्त्रात्र-पूजादिविविधभक्तिकरणेन निजं जन्म सफलीकुर्वन्तीति । अथैतासां मध्ये चैत्रा -ऽऽश्विनयोर्ये | अष्टाहिके तयोर्विषये ये केचिद् महामिध्यात्वोपहतान्तःकरणशुद्धयो दुर्बुद्धय आसन्नदुर्गतिका गतानुगतिका लोकाः, ते तु मूढाः पापेनैव पुण्यफलमिच्छन्तः प्रायो दुष्टव्यन्तरदेवताराधनकृते निरपराधानाम् अज-महिषादिजन्तूनां बधे प्रवर्तन्ते । यदुक्तम् दुःखप्रतिक्रियार्थं सुखाऽभिलाषाच पुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः ॥ १ ॥ बघ्नाति ततो बहुविधमन्यत् पुनरपि नवं सुबहुकर्म । तेनाथ पच्यते पुनरग्नेरमिं प्रविश्येव” ॥ २ ॥ तु सम्यग्दर्शनाद् अवाप्तशुद्धबुद्धयो भव्यलोकाः, ते किल स्पष्टतया हिंसाविपाकप्रदर्शकम् अष्टभवसंबद्धं श्रीयशोधरनरेन्द्रस्य चरित्रं श्रुत्वा मनसाऽपि हिंसामयं कृत्यं नाऽभिलषन्ति, किन्तु सर्वसत्त्वेषु करुणाबुद्धिं दधानाः कामपि अबाधामनुत्पादयन्त एकाग्रमनसा श्रीमदर्हत्-सिद्धा-ऽऽचार्योपाध्याय-साधु| दर्शन - ज्ञान - चारित्र - तपः खरूपपरमतत्त्वाराधनां कुर्वन्ति, यस्माद् इह परत्र च मनोऽभीष्टसम्पत्-परमानन्दपदप्राप्तिः अप्रयासेनोपजायते इति । इति पीठिका ॥ अथ श्रीसुधर्मखाभिपरम्परायातं सदाऽवदातं जीववधादिकुमतिलतालवित्रं परमपवित्रं श्रीयशोधरनरेन्द्रचरित्रं प्रोच्यते । तच्च भव्यात्मभिः प्रमादपरिहारेण सावधानीभूय श्रोतव्यम् - चरित्रम्. भवः १ ॥२॥
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy