________________
HORROR
अस्ति,, ततोऽहं पृच्छामि-हे भगवन् ! इदं जगत् कस्मादुत्पद्यते, कथं तिष्ठति १, कथं च विलीयते । ६ पुनर्धर्मज्ञौ मम माता-पितरौ कां गतिं गतौ । मम एतत्संशयोच्छेदं कुरु, अहम् आजन्मतः पापी आलात्मनो गति तु न पृच्छामि"। अथ उपयोगवता राज्ञा एवं पृष्टः सन् स तत्त्वविद् धर्माचार्यः प्रोवाच
"हे राजन् ! देशनां ददतो भगवतः श्रीमजिनेन्द्रस्य सकाशाद यथा मया श्रुतं तथाऽहं तवाग्रे जगतां प्रवृत्तिं कथयिष्यामि । पुनदृष्टिवादाध्ययनतः श्रुतकेवलित्वेनाहं सर्वेषां जीवानां गतिम् आगतिं चाऽपि जानामि । तत्र तावद् जगत्प्रवृत्तिं शृणु
आद्यन्तवर्जितः श्रीमान् व्यक्ताव्यक्तश्चिरन्तनः। एकोऽनेकः पुराणोऽस्ति पुरुषः परमेश्वरः ॥१॥ राग-द्वेषोद्भवैस्तैस्तैः कर्मभिः सोऽयमावृतः। अविद्याऽऽलिङ्गितः सूते जगन्ति त्रीणि चेतनः॥२॥ ततः प्रकृतयस्तास्ता विचित्राः सर्वकर्मणाम् । तिष्ठन्तमनुवर्तन्ते चतुर्गतिषु सर्वथा ॥३॥ क्वचित्काले तु संहृत्य निःशेष कर्मसंचयम् । कृत्वा योगनिरोधं च संसाराद्धि निवर्तते ॥४॥ ततो जन्म-जरा-मृत्युवर्जितो निर्मलोऽचलः। लोकाग्रगो निराबाधः खखरूपेऽवतिष्ठते ॥५॥ सर्वोपाधेश्च संहारो मोक्ष इत्यभिधीयते । यतो न पुनरावृत्तिरानन्दैकपदं च यत् ॥६॥ या काचिच्चेतना देहे सोऽहं सोऽहमिति स्मरन् । अखण्डभ्यानधाराणां परमात्मा व्यवस्थितः॥७॥ १ उत्पादयतीत्यर्थः । २ विनाशः।३ आगमनम् ।
SORG