SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ॥१८॥ पस्थितेऽन्यस्मिन्, हसेद् विस्मितमानसः । वधे मत्कर्मसंसाध्ये, वृथा नृत्यति बालिशः ||२५|| निहन्तुमुद्यते ध्याये - दायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ २७ ॥ सर्वपुरुषार्थचौरे, कोपे कोपो न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ २८ ॥ सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् । विद्यां सुधीर्जाङ्गुलिकीमिवान-वद्यां क्षमां संततमाद्रियेत ||२९|| क्रोधोपरि रविप्रकथा सौ क्रोधदवानलोऽङ्गिनां, प्रज्वालयत्यद्भुतपुण्यकाननम् । आसेवितो यः स्वपरोपतापकृत् भवेदिहामुत्र च सूरविप्रवत् ॥ १ ॥ श्रीवसन्तपुरे राजा, बभूव कनकप्रभः । सर्वाधिकारी सर्वेष्टः सुयशास्तत्पुरोहितः ॥ १ ॥ सुरस्तस्य सुतोऽत्यन्तकोपनः कलहप्रियः । योऽग्निवत् प्रज्वलन्नेव नित्यं तिष्ठनि दुष्टधीः || २ || पितरि स्वतेऽन्येद्युः, कोपनत्वेन तत्सुतम् । मुक्त्वा पुरोहितपदे, भूभुजाऽन्यो निवेशितः ।। ३ ।। ततः स द्वेषमापन स्तच्छिद्राणि गवेषयन् । नानाव्यापादनोपायांस्तत्र भूपे व्यचिन्तयत् ॥ ४ ॥ दोहनावसरेऽन्येद्यु — लेत्तया तं जघान गौः । तेन मम्महिता सा तु बराकी मूर्च्छिता मृता ॥ ५ ॥ आः ! किमेतत्कृतं पाप !, गौरियं मारिता कुतः । इत्यादि यत्तञ्जल्पन्ती, हतानेन स्वपत्न्यपि ॥ ६ ॥ जाते कलकले तत्र, प्राप्तैर्नृपभटैरयम् । निबध्योषनृपं नीतः सोऽपि तं वध्यमादिशत् ॥ ७ ॥ नानाविडम्बनापूर्वं ते नयन्ति 9646
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy