SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ अधीत्य द्वादशानि, राजर्षिस्तत्वविद् गुरोः । श्रीमद्राव्यमुनीन्द्रस्य, समिपे श्रुतवानिति ॥ ६७॥ विंशतिस्थानकान्येव, तीर्थकृत्पदसंपदः । आश्रया (वा) मुनिमिः ख्याता, द्विक्तिमयात्मनः ॥ ६८॥ तेषु प्रयोदशस्थाने, शुमध्यानं निरन्तरम् । विधेयं श्रीमता सम्पग, साम्यवासितचेतसा ॥६९॥ रुवा योगी कषायप्रसरमतिबलानिन्द्रियाश्वाभियम्य, त्यक्त्वा व्यासङ्गमन्यं परमसुखपदमाप्तये बद्धबुद्धिः। कृत्वा चित्तं स्थिरं स्वं शमरसकलितं सत्वमालम्ब्य गाद, ध्यानं ध्यातुं यतेत प्रतिदिनममलं शुद्धधर्मा मुनीन्द्राः ॥७॥ आत्मन्येव मनो नियुज्य विषयद्वाराणि सर्वात्मना, योगेन प्रति रुद्धय शुद्धपति पुनर्योगीश्वरः कोऽपि यः । तस्य स्यादमनस्कतापरिचयात् पञ्चेन्द्रियस्याप्यहो, स्पष्टानिन्द्रियता मनः स्थिरतरं तत्त्वावबोधोदयः ॥७१ ॥ ध्यानाभ्यासाद्विषयविमुखोद्भूतसाम्योपयुक्तादात्मारामस्तदनु तनुते शाश्वतं स्वस्य तेजः।। तस्य ज्ञान प्रभवति विषं व्याधयो वा न जन्तोः, देहेमुक्तः स भवति ततः कोऽपि कोकोत्तरश्रीः ।। ७२ ॥ इत्याकर्ण्य गुरोर्वाचं, स्थानं कुर्वस्त्रयोदशम् । अप्रमत्तः शुभध्यानं, विदधे सर्वदापि सः ॥७३।। निष्कषायमना मौनी, | निस्पृहैकशिरोमणिः । सर्वसङ्गविमुक्तात्मा, कायोत्सर्गासनोऽनिशम् ॥७४॥ शुक्ललेश्यान्वितो योगी, सुखदुःखसमाश्रयः ।। दाइहापि परमानन्दगिकामन्वभूदसौ ॥७५॥ अन्यदा त्रिदशस्थामी, प्रशंसां तस्य निममे । अक्षोभ्योऽयं मुनिानान्नून है| नाकिशतैरपि ।। ७६ ।। पौलोमी भुवमायाताऽश्रद्दधाना हरेर्वचः । ततो देवाङ्गनावृन्द, मोहसैन्यमिवोत्कटम् ।। ७७ ।। गीत. नृत्यकलाकेलिं, दर्शयदर्शनमियम् । आविष्कृत्य मुनेस्तस्य, पुरः स्फुरदुरुधुति ॥ ७९ ॥ षण्मासी क्षोभयामास, स्वानोपा
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy