SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश 11611 भासियं ।। २६ ।। जन्मलक्षव्रतैरुयैर्यन्नैव क्षीयते क्वचित् । मनः शमरसे लग्नं, तत्कर्म क्षपयेत्क्षणात् ॥ २७ ॥ शुक्ललेश्या - विशुद्धात्मा, शुभध्यानसमाधिमान् । लभते तीर्थ कृलक्ष्मीं, हरिवाहनभूपवत् ॥ २८ ॥ ध्यानोपरिहरिवाहन नृपकथा श्रीसाकेतपुरे पुण्यनृपोऽभूद्धरिवाहनः । विवस्वानिव तेजस्वी, सच्चक्रानन्दिमण्डलः ॥ २९ ॥ युवराजोऽभवन्मेघवाहनस्तस्य सोदरः । विदुषां विद्विषां चक्रे, स वीरः सर्वदादरम् ॥ ३० ॥ नानाकीडारसास्वादविवशात्मा विशांपतिः । प्रमादपरवान् धर्मं, न करोत्यर्हतो दितम् ॥ ३१ ॥ यतः - * आस्समोहना, थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा, वक्खेवकुऊहलारमणा ॥ ३२ ॥ एएहिं कारणेहिं, लडूण दुल्लर्हपि मणुअत्तं । न लहइ सुई हियकरिं, संसारुत्तारिणि जीवो ॥ ३३ ॥ तत्रान्यदा चतुर्ज्ञानी, भव्याम्भोरुहभास्करः । शीलभद्राह्वयः सूरिश्वरः समवासरत् ॥ ३४ ॥ युवराजस्तमानन्तुं विनीतः समुपागमत् । स भाद्धश्रेष्ठिसामन्तव्यवहारिपुरस्कृतः || ३५ || निर्माय द्वादशावर्त्तवन्दनां विधिना पुरः | गुरुस्तस्योपविष्टस्य यावद्धमै प्रकाशयेत् १ विद्वत्पक्षे शश्वदादरं द्विट्पक्ष नित्यं भयं. * आलस्य १ मोहः २ अवज्ञा ३ स्नम्भः ४ कोध: ५ प्रमादः ६ कृपणत्वम् ७। भयं ८ शोकः ९ अज्ञानं १० व्याक्षपः १९ कुतूहलं १२ रमणम् १३ ॥३२॥ एतैः कारणैर्लध्वाऽपि सुदुर्लभं मनुजत्वम् । न श्रुतिं हितकरी संसारोचारिणीं जीवः ॥ ३३ ॥ संग्रह
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy