SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश 11411 कोटिरोsपहम् ॥ ५ ॥ यतः - झाणं चउन्विहं होइ, तत्थ पिंडत्थयं पयत्थं च । रूवत्थं रूवाईय, एएसिमिमं च वक्खाणं ॥ ६ ॥ देहत्थं गयकम्मं, चंदाभं नाणिणं विऊ जत्थ । परमेसरीयं अप्पं, पिच्छइ तं होइ पिंडत्थं ॥ ७ ॥ मन्तक्खराणि सारीर उमपत्ते चितए जत्थ । जोगी गुरूवएसा, पयत्थमिह वुच्चर तं तु ॥ ८ ॥ पणतीस सोल छप्पण, चउ दुगमेगं च जाव झाह । परमेट्ठिवाययाणं, अन्नं च गुरूवएसेणं ॥ ९ ॥ तत्र पञ्चपरमेष्ठिपदैः ३५, अरिहंत सिद्धआयरिय उवज्झायसाहु १६, अरिहंतसिद्ध ६, असिआउसा ५, अरिहंत ४, सिद्ध २, अ० १, अथवा ॐ, तत्र अकारो लक्षयोजनप्रमाणः सुवर्णा मृत भावी स्वभावस्थो ध्येयः, ॐकारः काञ्चनाभो लोकालोकप्रमाणः विद्यासहस्रस्थानं सर्वदेवपूज्यः सर्वशान्तिकरः पञ्चपरमेष्ठिप्रथमाक्षरसंभवः सर्वदा ध्येयः, जं पुण सपाडिहेरं, समुसरणत्थं जिणं परमनाणिं । पडिमाइसमारोविय, झाय तं होइ रुवत्थं ॥ १० ॥ जं परमानंदमयं परमप्पाणं निरंजणं सिद्धं । झाए परमयोगी, रुबाईयं तमिह झाणं ॥ ११ ॥ ध्यानं विधित्सता ज्ञेयं, ध्याता ध्येयं तथा फलम् । सिद्धयन्ति न हि सामग्री, विना कार्याणि कर्हिचित् ॥ १२ ॥ इन्द्रियैः * ध्यानं चतुर्विधं भवति, तत्र पिण्डस्थं च । रूपस्थं रूपातीतं एतेषामिदं च व्याख्यानम् ॥ ८ ॥ देहस्थं गतकर्माणं चन्द्राभं ज्ञानिनं विद्वान् यत्र । परमैश्वर्यमात्मानं प्रेक्षते तद्भवति पिण्डस्थम् ॥ ९ ॥ मन्त्राक्षराणि शारीरपद्मपत्रेषु चिन्तयेद्यत्र । योगी गुरूपदेशात् पदस्थमिहोच्यते तु || १० || पश्चत्रिंशतं षोडशष्ट् पञ्च चत्वारि द्वे एकं च यावष्ध्यायत । परमेष्ठिवाचकानामन्यच्च गुरूपदेशेन ॥ ११ ॥ यत्पुनः सप्रतिहार्ये समवसरणस्थं जिनं परमज्ञानिनम् । प्रतिमादिसमारोपितं ध्यायति तद्भवति रूपस्थम् ॥ १२ ॥ यत्परमानन्दमयं परमात्मानं निरंजनं सिद्धम् । ध्यायति परमयोगी, रूपातीतं तदिह ध्यानम् ॥ १३ ॥ संग्रह
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy