SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ “ अथ श्री सौभाग्याष्टेत्तरशतनामस्तोत्रम्" । " संकल्पः " अद्येत्यादि मम श्री राजराजेश्वरी महात्रिपुरसुंदरी सर्वाभीष्टसिद्धर्थ श्री सौभाग्याष्टोत्तर देवताप्रसादसिद्धिद्वारा शतनामस्तोत्र पाठाख्यं कर्म करिष्ये ॥ अस्य श्री सौभाग्याष्टोत्तरशतनाम स्तोत्रमंत्रस्य आनंदभैखऋषिः । अनुष्टुप्छदः । श्री महात्रिपुरसुंदरी देवता । ऐ बीजं । सौः शक्तिः । क्लीं कीलकम् । श्री महात्रिपुरसुंदरी प्रसाद सिद्धर्थे पाठेविनियोगः ॥ ऋष्यादिविन्यस्य ॥ मूलेन द्विरावृत्या करषडंग विधाय ध्यायेत् । यथा आनंदभैखऋषेय नमः शिरसि नम अनुष्टुप्छंद से मुखे । श्री महात्रिपुरसुंदरी देवतायै नमः हृदये । ऐ बीजाय नमः गुझे । सौः शक्तये नमः पादयोः । क्लीं कीलकाय नमः नामौ । मम श्री महात्रिपुरसुंदरीप्रसाद सिध्यर्थे पाठे विनियोगाय नमः सर्वांगे । कूटत्रयेण द्विरावृन्या करषडंगी || || ध्यानम् ॥ बालार्कमंडलाभासां चतुर्बाहु त्रिलोचनाम् । पाशांकुशधनुर्बाणा धारयंती शिवां भजे || इति ध्यात्वा मानसैः संपूज्य योनिमुद्रया प्रणमेत् । ॥ अथ नमोन्तसौभाग्याष्टोतरशतनामावलि ॥ || संकल्पः ॥ अद्येत्यादि० मम श्रीरजराजेश्वरोमहात्रिपुरसुंदरी देवता सिद्धिद्वारा सर्वाभीष्टसिद्धर्थं सौभाग्याष्टोत्तरशतनामभिः अमुकद्रव्यसमर्पण करिष्ये । अस्यश्री सौभाग्याष्टोत्तरशतनाम मालामंत्रस्येत्यादि पूर्ववत् ऋष्यादिन्यासान्विधाय करषडंग कृत्वा वालो की तुध्यात्वा - मानसोपचारः संपूज्य योनिमुद्रयाप्रणम्य नामानिपठेत् ॥ For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy