SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१ इति पुष्पाञ्जलि दत्वा पूर्ववत् पात्र पुनःपुनरादायाचमनोक्त मन्त्रः तत्त्वानि शोधयेत् । यथा-ऐं ह्रीं श्री मूलं प्रथमखज्डं आत्मतत्त्वेन स्थूलदेह परिशोधयामि । ३ मूलं द्वितीयखण्डं विद्यातत्त्वेन सूक्ष्मदेह परिशोधयामि । ३ मूल तृतीयखण्डं शिवतत्वेन कारणदेह परिशोधयामि । ३ समग्रमूलं सर्वतत्वेन महाकारणदेह परिशोधयामि । अथ प्रथमपावस्वीकारे एवोत्थान यथासंप्रदाय सर्व पात्र. स्वीकारेऽपिा स्त्रीणां तूत्थायैव । अत्र गुरोस्तच्छक्तिसुतज्येष्ठकनिष्ठानां द्रव्याग्रुपपादनं यथासंप्रदाय विधेयम् । इति तत्त्वशोधनम्। अथ उद्वासनम् । सामान्याोदकात् किञ्चिज्जलमादाय साधु वा साधु वा कम यद्यदाचरितं मया । तत्स, कृपया देवि गृहाणाराधनं मम ।। इति देव्या वामहस्ते समय॑ सामयिकमात्मानं च मुलेन संप्रोक्ष्य शंखं प्रक्षाल्य निदध्यात् । ___ ततो मूलेन तीर्थ निर्माल्यं स्वीकृत्यज्ञानतोऽज्ञानतो वापि यन्मयाचरितं शिवे । तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ।। इति क्षमाप्य सर्वासामावरणदेवतानां श्रीदेव्यङगे ल्यं विभाव्य खेचरों बद्धवा उद्वास्य तेजारूपेण परिणतां श्रीदेवी पूर्ववत् हृदये नीत्वा तत्र च मुति पचधोपचर्य पुनरात्माभिन्नं संविद्रपेण विभावयेदित्युद्वासनम् । ततः शान्तिस्तवं पठेत् । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy