SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५९ Acharya Shri Kailassagarsuri Gyanmandir : कामपूर्णजकाराख्यश्रीपीठान्तर्निवासिनीम् । चतुराज्ञाकोशमूलां नौमि श्रीत्रिपुरामहम् ||१२|| इति द्वादशभिः श्लोकः स्तवनं सर्वसिद्धिकृत् । देव्यास्त्वखण्डरूपायाः स्तवनं तव तथ्यतः ||१३|| भूमौ स्वलितपादानां भूमिरेवावलम्बनम् । त्वयि जातापराधानां त्वमेव शरणं शिवे || १४ || अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोडयमितिमां मत्वा क्षमस्व परमेश्वरि ||१५|| asदेवता नित्या दिव्यौघादित्रयान् गुरून् । नमाम्यायुव देवींश्व शक्तीश्चावरणस्थिताः ॥१६॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥१७॥ बालभावानुसारेण भूयोमम विचेष्टितम् । मातृवात्सल्यसदृशं त्वया देवि विधीयताम् ||१८|| दीनोऽहं पापयुक्तोऽहं दारिद्रयैक निकेतनः । समुद्धर कृपासिन्धो कामान् मे सफलान् कुरू ||१९|| इति स्तोत्रं । अथ सुवासिनीपूजा | अथ परदेवताप्रीतये शक्ति यजेत् । तां च यथोक्तलक्षणां सुवासिनी परकीयां स्वकीयां वा चातुवर्ण्यान्तर्गत शुभासने उपाविशेत् सा चेददीक्षिता तदेव शोधनविधिः । ऐं ह्रीं श्रीं ऐं ह्रीं सौः त्रिपुरायै नमः । इमां शक्ति पवित्रां कुरु कुरु मम शक्तिः कुरु कुरु स्वाहा । इत्यभिषेकमन्त्रपूर्वकं सामान्यार्ध्यसलिलेन त्रिः संप्रोक्ष्य । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy