________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ षष्ठावरणार्चनम् । ३ में सर्वज्ञा०
३ शं सर्वाधारस्वरूपा० ३ ये सर्वशक्ति०
३ ष सर्वपापहरा ३ र सवैश्वर्यप्रदा०
३ सं सर्वानन्दमयी० ३ लं सर्वज्ञानमयी०
३ ह सबरक्षास्वरूपिणी ३ व सर्वव्याधिविनाशिनी० । ३ क्ष मर्वप्सितफलप्रदा०
एता निगर्भयोगिन्यः सर्वरक्षाकरे चक्रं समुद्राः इत्यादि प्राग्वत्, सर्वज्ञायाः पुरतः ।
ऐं ह्रीं श्रीं ह्रीं क्लीं ले त्रिपुरमालिनीचक्रेश्वरीश्रीपादुका पूजयामि तपयामि नमः । को सर्वमहांकुशमुद्रां प्रदर्य अन्ध पुष्प धूप दीप नैवेद्य च दत्वा। ___अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्तया समर्पये तुभ्यं षष्ठञ्चावरणार्चनम् । इति देव्यै पूजां समर्थे । योन्या प्रणमेत् । इति पष्ठावरणम् ।
__अथ सप्तमावरणाचनम् । अथाष्टारे देव्यप्रकोणाधः प्रादाक्षण्येन३ अं आ१४ब्लू वशिनीवाग्देवता०३ तं ४ स्त्री अरुणा ३ कं ४ क्लही कामेश्वरी ,, . ३ ५४ हल्ब्यूजयिनी , ३ च ४ न्ब्ली मोदिनी , ०३ यं ३ झन्यू सर्वेश्वरी .. ३.४ इल विमला ०३ शं ६ क्ष्म्री कौलिनी , .
___एताः रहस्ययोगिन्यः सर्वरोगहरे चक्रे समुद्रा इत्यादिपूर्ववत् । वशिन्याः पुरतः ऐं ह्रीं श्रीं ह्रीं श्री मौः त्रिपुरासिद्धाचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । दूरस्फ्रें इति मखेचरी मुद्रां प्रदश्य ।
गन्ध पुष्प धूप दीप नवेद्य दत्वा--
अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्तया समर्पये तुभ्यं सप्तमावरणार्चनम् ॥ इति देव्यै पूजां समय योन्या प्रणमेत् । इति सप्तमावरणम् ।
For Private and Personal Use Only