SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४१ ऐं ह्रीं श्रीं मूल पुण्यं जुहोमि स्वाहा । पाप 4. " " .." कृत्यं अकृत्यं संकल्पं, 20 30 " A L www.kobatirth.org 1.0 20 " M Acharya Shri Kailassagarsuri Gyanmandir विकल्पं धर्मं M For Private and Personal Use Only 20 " M ३." अधर्म "" अधर्मं, वौषट् ऐं ह्रीं श्रीं इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः जाप्रस्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मगा हस्ताभ्यां पद्भ्या मुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्माणं भवतु स्वाहा । इति पूर्णाहुति विभाव्य । ऐं श्रीं आद्र ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा | इति मंत्रेण आत्मनः कुण्डलिनीरूपे चिदग्नौ होमबुद्धया जुहुयात् । आविसर्जनं शंखं विशेषांर्ध्यपात्रं च न चालयेत् । इति पात्रासादनम् ॥ आवाहनम् || मूलाधारादाविह्मबलं विलसन्ती बिसतन्तुतनीयसीं विद्युत्युअपिअरां विवस्वदयुतभास्वत्प्रकाश परश्शतसुधामयूखशीतलां तेजोदण्डरूपां परचिति भावयेदिति । अथ हृदि श्रीचक्रं विभाव्य तत्र तामेव स्वीकृतप्रागुक्तरूपां श्रीदेवीं ध्यायेत् यथा - बालार्कमण्डलाभासां चतुर्बाहु त्रिलोचनाम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥ मानसे रुपचर्य तां पुनस्तेजोरूपेण परिणतां परमशिवज्योति - रभिन्नप्रकाशात्मिकां वियदादि विश्वकारणां सर्वावयवावभासिकां स्वात्माभिमा परचितिं सुषुम्णापथेन उद्गमय्य विनिभिन्न
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy