SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३ ॐ अमृतायै नमः । ३ आं मानदाय ३ इ पूषाये ३ ई तुष्ट ३ ॐ पुष्ट ३ ॐ रत्ये ३५ ऐं ह्रीं श्रीं षोडश कलात्मने सं सोममण्डलाय सामान्याय पात्रामृताय नमः । इति कर्पूरादिवासितं वर्धनीजलमापूर्य क्षीरविन्दु दा सोममण्डलत्वेन विभाविते तस्मिन् अले पूर्वोक्तक्रमेण३ ऌ चन्द्रिकायै नमः । ३ ले कान्त्यै 1.0 ** " " www.kobatirth.org ३ ऋधृत्यै ३ ॠ शशिन्य ऋ 1 इति षोडश सोमकलाः पूजयेत् । " 30 Acharya Shri Kailassagarsuri Gyanmandir ३ एं ज्योत्स्नायै ३ ऐं श्रियै ३ ओं प्रोत् ३ औं अंगदाये ३ अ पूर्णाय ३ अः पूर्णामृतायै ** For Private and Personal Use Only .." 27 " 1.0 " 1 ततः पूर्ववत् विदिक्षु मध्ये च ३ प्रथमकूटं हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि नमः । ३ द्वितीयकूटं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि नमः। ३ तृतीयकूटं शिखायै वषट् शिखा शक्तिश्रीपादुकां पूजयामि नमः। ३ प्रथमकूटं कवचाय हुम् कवचशक्तिश्रीपादुकां पूजयामि नमः | ३ द्वितीयकूटं नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमः। ३ तृतीयकूटं अस्त्राय फट् अनशक्तिश्रीपादुकां पूजयामि नमः । इति पुष्पैः षडङ्गमम्यचयेत् । इति सामान्यार्घ्यस्थापनम् । अथ विशेषार्घ्यस्थापनम् ॥ सामान्यार्थ्योदकेन तद्धक्षिणतः बिन्दु त्रिकोण - षट्कोण - वृत्तचतुरस्रात्मकं मण्डलं परिकल्प्य विन्दौ सानुस्वारं तूर्यस्वर (ई) मालिख्य चतुरस्रं प्राग्वत् षडङ्ग ं विन्यस्य कूटत्रयेण त्रिकोणे कोणानये पुरोभागादि प्रादक्षिण्येन कुटत्रयं द्विरावृत्या षट्कोणं कुसुमादिभिः समभ्यर्चयेत् ।
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy