SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ अथ वाग्देवतान्यासः॥ ॐऐं ही श्री अं आं इ ई उ ऊ ऋ ऋल ए ऐ ओ औ अं अः ब्लू वशिनीवाग्देवतायै नमः शिरसि । ऐ ही श्री कं खं गं घं डं क्ल्हो कामेश्वरीवाग्देवतायै नमः, ललाटे। ___ च छ ज झ बब्ली मोदिनीवाग्देवतायै नमःभ्रमध्ये । टं ठंड ढ णं य्लू विमलावाग्देवतायै नमः कण्ठे । तं थं दं धनं उम्री अरुणावाग्देवतायै नमः हृदये । पं फ ब भ म ह स् ल् व्यू जयिनीवाग्देवताय नमः नाभौ । य रं लं वं झम र य सर्वेश्वरीवाग्देवतायै नमः लिंगे। शं बं सं हं लं क्षं मी कौलिनीवाग्देवतायै नमः मूलाधारे। ही श्री कं नमः शिरसि । ॐ ऐं ही श्री हौं नमः मुखे । ऐं नमः मूलाधारे । लं नमः दक्षभुजे। ई नमः हृदि । ही नमः वामभुजे। लं नमः दक्षनेत्र । सं नमः पृष्ठे । ही नमः वामनेत्रे । कं नमः दक्षजानौ। . हनमः भ्रमध्ये । लनमः वामजानौ । . सं नमः दक्षश्रोत्रे । हो नमः नाभौ । . कं नमः वामश्रोचे । इति वर्णन्यास । बालार्कमण्डलाभांसां चतुर्बाहु त्रिलोचनाम् । पाशाङ्कुशधनुवाणान् धारयन्तीं शिवां भजे ॥ इति ध्यानोक्तां श्रीमहात्रिपुरसुन्दरी स्वहृदि ध्यात्वा मानसोपचारेः सम्पूज्य किचिनमूल प्रजप्य योनिमुद्रया प्रणमेत् । इति न्यासविधिः ।। For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy