SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२ तत आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम श्रोमहात्रिपुर सुन्दरीप्रसादप्राप्त्यर्थं यथाशक्ति पूजनाख्यं कर्म करिष्ये । ततः एलालङ्गदिना सुरभिवदनः सन् गन्धाक्षतैर्द्वादश रक्तवर्तियुक्ताय दीपनाथाय नमः । इति दीपं संपूज्य कलशपूजां शंखघंटापूजनं च कुर्यात् । ततः ॐ ऐं ह्रीं श्रीं समस्तगुप्तप्रकटयोगिनीचक्र श्रीपादुकाभ्यो नमः । इति भूनि बद्धाञ्जलिः सन् स्ववामदक्षपार्श्वयोः क्रमेण प्रणमेत् । श्रीगुरुपादुकामुच्चार्य पञ्चमुद्राभिः गुरुं प्रणम्य श्रीमहागणपतिमन्त्रेण महागणपति प्रणमेत् । o ततः ॐ ऐं ह्रीं श्रीं ऐं ह्रीं हू: अस्त्राय फट् इति अस्त्रमन्त्रेण अंगुष्ठादिकनिष्ठान्तं अंगुलीः करतल्योः कूर्परयोः देहे च व्यापकं कुर्यात् । ततः श्रीचक्रराजे (श्रीयन्त्रे) मन्दिरपूजां समारभेत् । ११ ११ www.kobatirth.org अथ मंदिरपूजा । ॐ ऐं ह्रीं श्रीं अमृतामभोनिधये नमः १ खोपाय नमः नानावृक्षमहोद्यानाय नमः कल्पवाटिकायै नमः 3.0 1. " Acharya Shri Kailassagarsuri Gyanmandir सुभुग्ण, सुवृत्त, यतुरस्त्र, भुगर खाने योनि से पांय मुद्राखथी. આ બધી મુદ્રાએનાં લક્ષણ માટે જુએ પરિશિષ્ટમાં મુદ્રા પ્રકરણ, ॐ ऐं ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं में वशमानय स्वाहा । ૧૦ શ્રીયંત્ર એ જ ભગવતી શ્રીમહાત્રિપુરસુ ંદરીનું દિવ્ય મંદિર છે એટલે શ્રીયંત્ર ઉપર જ મંદિર પૂજા કરવામાં આવે છે. આને પીઠ પૂજા પણ કહેવામાં આવે છે. For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy