SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० नाथपारायणम् । तत्र शिवऋषः । त्रिष्टुप् छन्द । सुन्दरी देवता। ही बीजम् । श्री शक्तिः । क्लीं कीलकम् । नाथपारायणे विनियोगः । अत्र नाथत्रयेण द्विरावृत्या षडङ्ग कृत्वा ध्यायेत् । मूलाधारगते प्रातःकमले व हमण्डले । वाग्बीजरूपां नित्यां तां विद्युत्पटलभासुराम् ।।१।। पुष्पबाणेक्षुकोदण्डपाशाङ्कुशलसत्कराम् । स्वेच्छागृहितबर्ष युगनित्याक्षरात्मकाम् ॥२॥ घटिकाचरणोपेतां परितः प्राञ्जलोनथ । ज्ञानमुद्रावरकरान्वाग्भवोपास्तितत्परान् । नवनाथान्स्मरेन्मूलपङ्कजे वहिमण्डलं ॥३॥ इति ध्यात्वा नवनाथात्मकत्वेन मूलविद्यां जपेत् । यथा ४ ही श्री मूलं दिननित्याविद्याहंसः अं आं इ ई ऊ ऋ ऋ ही श्री श्रीप्रकाशानन्दनाथरूपिणी श्रीमहात्रिपुरसुन्दराश्रीपादुकां पूजयामि ।। ४ मूलं दिननित्याविद्या चोच्चार्य ल ए ऐ ओ औं अं अः ह्रीं श्रीं श्रोविमर्शानन्दनाथ रू' ।। ४ मुलं दिन नत्ये कं खं गं घ डं २ श्रीआनन्दानन्दनाथ रू० । ४ मूलं दिननित्ये च छ ज झ २ श्रज्ञानानन्दनाथ रू० । ४ मुलं दिननित्ये टं ठंड ढंणं २ श्रोसत्यानन्दनाथ रूपिणी० । ४ मूलं दिननित्ये तं थं दं धन २ श्रीपूर्णानन्दनाथ रूपिणो० । ४ मूलं दिननित्ये पं फ ब भ मं २ श्रीस्वभावानन्दनाथ रूपिणी। ४ मूलं दिननित्ये य र ल व श २ श्रीप्रतिमानन्दमाथ रूपिणी । ४ मुलं दिननित्ये षं सं हं ळ क्ष २ श्रीसुभगानन्दनाथ रूपिणी । श्रीमहात्रिपुरसुन्दरीश्रीपादुकां पूजयामीति नवनाथात्मकत्वेन मूलविद्या जपित्वा घटिकापारायणं कुर्यात् । For Private and Personal Use Only
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy