SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३ ॐ गन्धर्वराज विश्वावसो ममाभिलषितां कन्यां प्रयच्छ स्वाहा (इत्युचमकन्याविवाहृदायिनी हृदये ) ||७|| ॐ नमो रुद्राय पथिषदे स्वस्ति मां सम्पारयं ( इति मार्गसङ्कटहारिणी भाले) ॥८॥ Acharya Shri Kailassagarsuri Gyanmandir ॐ तारे तुतारे तुरे स्वाहा, इति (जलापच्छमनी बह्मरन्ध्रे ) ॥९॥ 'अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः । (इति महाव्याधिनाशिनी नामत्रयी विद्या द्वादशान्ते ) ||१०|| 'ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ( इति महागणपतिविद्या प्रत्यूहशमनी मूलाधारे ||११|| ॐ नमः शिवाय ॐ नमः शिवाय, (इति द्वादशार्णा शिवतत्रविमर्शिनी हृदये ) || १२ || "ॐ जू ं सः मां पालय पालय' ( इति दशार्णा मृत्योरपि मृत्युरेषा विद्या भाले) ॥१३॥ ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्पोठवं ममामुध्य ॐ ( इति श्रुतधारिणी विद्या ब्रह्मरन्धे ) || ४ || 'ai ei.. अः कं खं...क्षं, (इति द्वादशान्ते ||१५|| 'इसकलड़ीं, इसकह लड़ीं सकलड़ीं ( इति लोपामुद्राविद्या स्वस्वरूपविमर्शिनी मूलाधारे ) ||१६|| 'atge: el; & at 11 ( इति षट्कृटा सम्पत्करी विद्या हृदये ) ||१७|| सं सृष्टिनित्ये स्वाहा, हं स्थितिपूर्णे नमः, रं महासंहारिणी कृशे चण्डका लिफट्, रं हस्रूफे महानाख्ये अनन्तभास्करि महाचण्डकालि फद, रं स्थितिपूर्णे नमः, सं सृष्टिनित्ये स्वाहा हररूफे' महाचण्डयोगेश्वरि । (इति विद्यापचकरूपिणी कालसङ्कर्षिणी परमायुः प्रदा भाले ) ||१८|| सबिन्दुरकारादिक्षकारान्तवर्णमालिका मातृका सर्वज्ञताकरी For Private and Personal Use Only .
SR No.034160
Book TitleVidyopasna
Original Sutra AuthorN/A
Author
PublisherHimmatram Yagnik
Publication Year1987
Total Pages141
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy