SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ * वात यार यनी * (१) रिपुय - रागद्वेषकषायादि-पीडितानां जनुष्मताम् । ऐहिकामुष्मिकान् तान् तान् नानापायान् विचिन्तयेत् ॥ __ - अध्यात्मसार को दुक्खं पावेजा ? कस्स व सुहेहिं विम्हओ होजा ?। को व ण लभिज्ज मोक्खं ? रागदोसा जइ ण होज्जा ॥ - उपदेशमाला सत्तू विसं पिसाओ वेयालो हुयवहो वि पजलिओ । तं ण कुणंति जं कुविआ, कुणंति रागाइणो देहे ॥ - इन्द्रिय पराजयशतक આંતર શત્રુઓ એ રિપુચક્ર છે. તેઓ અણુબોમ્બ કરતા પણ વધારે ભયાનક છે. દુનિયામાં ડરવા જેવું સ્થાન એમના સિવાય બીજું કોઈ જ નથી. (२) मवय - २षयमाथी मवयनो उमप थाय छे. उदितकषाया रे विषयवशीकृता यान्ति महानरकेषु । परिवर्तन्ते रे नियतमनन्तशो जन्मजरामरणेषु ॥ - शान्तसुधारस अनादिरेष संसारो नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथा गताः ॥ - योगबिन्दु संसारचक्रे श्रमयन् कुबोध-दण्डेन मां कर्ममहाकुलालः । करोति दुःखप्रचयस्थभाण्डं, ततः प्रभो रक्ष जगच्छरव्यः ॥ - साधारण जिनद्वात्रिंशिका (3) हुमय - संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः स नूनम् । अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं ૪૫ ઈમોશન્સ
SR No.034133
Book TitleImotions
Original Sutra AuthorN/A
AuthorPriyam
PublisherAshapuran Parshwanath Jain Gyanbhandar
Publication Year2018
Total Pages65
LanguageGujarati
ClassificationBook_Gujarati
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy