________________
परिशिष्ट-ख: आगमिक आधार:१
-
हासं किई रइंदणं सहसावित्तासियाणि य । बम्भचेररओ थीणं नानुचिन्ते कयाइ वि॥६॥ पणीयं भत्तपाणं तु खिप्पं मयविवढणं । वम्भचेररओ भिक्खू निचसो परिवजए ॥ ७॥ धम्मलद्धं मियं काले जत्तत्यं पणिहाणवं । नाइमत्तं तु मुंजेजा बम्भचेररओ सया ॥८॥ विभूसं परिवज्जेज्जा सरीर परिमण्डणं । बम्भचेररओ भिक्खू सिगारत्यं न धारए ॥६॥ सद्दे रूवे य गन्धे य रसे फासे तहेव य । पंचविहे कामगुणे निश्चसो परिवज्जए ॥ १०॥ आलओ थीजणाइण्णो थीकहा य मणोरमा । संथवो चेव नारीणं तासि इन्दियदरिसणं ॥ ११ ॥ कूइयं रुइयं गीयं हासभुत्तासियाणि य। पणीयं भत्तपाणं च अइमायं पाणभोयणं ।। १२ ।। गत्तभूसणमिट्टच काम भोगा य दुज्जया। नरस्सत्तगवेसिस्स विसं तालउडं जहा ।। १३ ॥ दुज्जए काम भोगे य निच्चसो परिवज्जए।.. . संकाथाणाणि सव्वाणि वज्जज्जा पणिहाणवं ॥ १४ ॥..... धम्माराम चरे भिक्खू धिइमं धम्मसारही। धम्मारामरते दन्ते बम्भचेरसमाहिए ।। १५ ।। .., देव दाणव गन्धव्वा जक्खरक्खस्स किन्नरा।.. बम्भयारि नमंसन्ति दुक्करं जे करन्ति तं ॥१६॥ एस धम्मे धुवे निच्चे सासए जिणदेसिए । सिद्धा सिज्झन्ति चाणेण सिज्मिस्सन्ति तहावरे ।। १७ ॥ र
त्ति बमि ।।
tv
Scanned by CamScanner