SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्रस्तवः। कल्पसूत्र कल्पलता व्या०२ ॥ २९ ॥ शक्रस्तवे त्रयस्त्रिंशत् ३३ पदानि, नव ९ संपदः, द्वे शते द्वाष्टिश्च २६२ वर्णाः ॥ अथ पूर्वाचार्या एतत् शकस्तवानन्तरं त्रिकालभाविजिनवन्दनार्थ इमां गायां पठन्ति-"जे अ अईआसिद्धा" ये अतीताः सिद्धाः, "जे अ भविस्संति णागए काले" ये अनागते काले भविष्यन्ति, "संपइ अ वहमाणा" संपति ये वर्तमानाः "सब तिविहेण वंदामि" || सर्वान् त्रिविधेन मनो-चाक्-कायैः वन्दामि । ननु-द्रव्याहन्तोऽपि नरकस्था भावार्हत इच वन्दनाहा भवन्ति ? । ओम् , भरतेन मरीचिवत्, इति सामान्यतः सर्वान भावार्हतः स्तुत्वा । अथ पुनरधिकं वीरं स्तौतिनमुत्थु णं समणस्स भगवओ महावीरस्स आइगरस्स चरमतित्थयरस्स पुवतित्थयरनिद्दि ट्ठस्स जाव संपाविउकामस्स ॥ वंदामि णं भगवंतं तत्थ गयं इह गए, पासउ मे भगवं तत्थ __ गयं इह गयंतिकटु समणं भगवं महावीरं वंदइ नमसइ, बंदित्ता नमंसित्ता सीहासणवरंसि पुरस्थाभिमुहे सन्निसन्ने ॥ तए णं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेआरूवे अन्भस्थिए चिंतिए पस्थिए मणोगए संकप्ये समुप्पजित्था ॥ १५ ॥ व्याख्या-"नमोऽस्तु" मम श्रमणस्य भगवतो महावीरस्य आदिकरस्य चरमतीर्थङ्करस्य पूर्वतीर्थङ्करनिर्दिष्टस्य "जाव संपाविउकामस्स" अत्र यावत्करणात् । “सयं संवुद्धवाणं" इत्यत आरभ्य "ठाणं संपत्ताणं" इतिपर्यन्तं KakkekeX-Ko: ॥२९॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy