SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्र कल्पलता व्या० १ www.kobatirth.org ॥ २७ ॥ इहलोक १ परलोक २ आदान ३ अकस्मात् ४ आजीविका ५ मरण ६ अश्लोकरूप ७ सप्तभयहरणात्। * मेघकुमार“चक्खुदयाणं" चक्षुरिव चक्षुः श्रुतज्ञानं तत्-दयन्ते । पुनः " मग्गदयाणं" मार्ग= सम्यक दर्शनादिकं दृष्टान्तः । मोक्षपथं दयन्ते । पुनः "सरणदयाणं" शरणं त्राणं बहुपद्रवैः पीडितानां तत्त्वतो निर्वाणं दयन्ते । पुनः * "जीवदयाणं" जीवनं जीवो भावप्राणधारणं अमरणधर्मत्वं दयन्ते । अथवा जीवेषु दया येषां ते । पुनः कचित् "मोहिदयाणं" इत्यपि दृश्यते, तत्र बोधि :- जिनधर्मप्राशिः तां दयन्ते संपदा ॥ ५ ॥ पुनः “धम्मदघाणं धर्म- देश सर्वचारित्ररूपं दयन्ते । पुनः “धम्मदेसयाणं" धर्मं श्रुतचारित्ररूपं देशयन्ति । पुनः "धम्मनाथगाणं" धर्मस्य क्षायिकज्ञानादिरूपस्य नायकाः तद्वशीकरणात् । पुनः “धम्मसारहीणं" धर्मरूपत्य रथस्य सारथय इव सारथयः, संयमतुल्यस्य रथस्य, आत्मतुल्यस्य रथिकस्य, प्रवचनतुल्यस्य तुरङ्गमस्य, सम्यकप्रवर्तनात् रक्षणाच ॥ अत्र मेघकुमारदृष्टान्तो यथा श्रेणिको राजा, धारिणी राज्ञी, तयोः मेघकुमारः पुत्रः श्रीमहावीरवाणीं श्रुत्वा प्रतिबुद्धः, अष्टौ भार्याः त्यक्त्वा दीक्षां गृहीतवान् । रात्रौ प्रान्ते सुतस्य प्रविशद्भिः निर्गच्छद्भिश्च साधुभिः तथा सङ्घट्टितो यथा क्षणमपि निद्रां न प्राप । ततो विचारितं मेघकुमारेण-'अहो ! एकस्यां रात्रौ अहमेवं सङ्गहितः, तदा सदा इत्थं कदर्थनां ॥ २७ ॥ कथं सहिष्ये ?, ततः प्रातः प्रभुं पृष्ट्वा गृहस्थावासं श्रपिष्ये इति चिन्तयित्वा भगवत्समीपे गतः । तदा भगविना प्रोक्तम्-हि वत्स ! त्वं इतो भवात् तृतीये भवे वैताढ्यपर्वनष्टथिव्यां सहस्रहस्तिनां यूथपतिः षड्दन्तः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy