SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कल्पसूत्रे निवेदनम् खन्या अपि गुर्जरभाषायां चौपाइ-रास-स्तवन-सज्झायादयः सुनिबद्धाः कृतयः कृतिमतां विलोक्यन्ते, किन्तु ग्रन्थगौरवमयादतः पर केवळं नामोल्लेखनत एव विरम्यते ।। __अस कल्पसूत्रस्य परमप्राचीना संदेहविषौषधीनाम्नी टीका सं० १३६४ वर्षे श्रीखरतरगणनायकजिनप्रभसूरिमहाराजेनाकारि, साप मुद्रिता वरीवर्ति, परं मूलसूत्रस्य केवलव्याख्यारूपत्वात् , बोधकारकदृष्टान्तरहितत्वाच न तादृक् पिपठिषूणां श्रावकाणामानन्द १ मुशित पुस्तकमिदं ग्रन्थकः प्रशस्तिरहित्तमेच मुद्रितं वर्तते, सा च प्रशास्तिः जिशाखऽत्र दीयते "यदत्रोत्सूत्रमासूत्रि मतिमान्धान्मया पित् । प्रसव जितमात्सर्यैस्तहिशोध्यं बहवतः॥1॥ सुरीन्द्रस्यान्वये जातो नवांगावृत्तिवेधसः। श्रीजिनेश्वरसूरीणां पौत्रः पुत्रमोद सः ॥२॥ पुत्रः श्रीममिनसिंहस्रीणां रीणरेप (न) सां। जग्रंथ ग्रंथमेतं श्रीजिनमभमुनिप्रभुः ॥३॥ वैकमे चिकलाविश्वेदेव (१३६७) संख्येऽनुवत्सरे। महाष्टम्यामयं पुर्यामयोध्यायां समर्थितः ॥७॥ उदयाकरगणिनामा विनीतविनयो विनेयमुजननः । प्रथमादर्श न्यधित ग्रंथमिमं वाचनाचार्यः ॥ ५॥ पदचापमलि कुषालं पर्युषणाकल्पपलिकाबटनात् । जिनवचनसुधारसपानसुस्थितस्तेन भवतु जनः ॥६॥ अवखसौ श्रीजिनसिंहसूरि (6) पद्मावती वागधिदेवता च । श्रिता यदधिस्मृतिपातमुचैः प्राप्ता न के वाञ्छितसिद्धिपारम् ॥ प्रत्यक्षरं निरूप्याख्या ग्रंयमानं विनिवितं । सहखत्रितयं सैकचत्वारिंशदनुष्टुभाम् ॥ ८॥ संवत् ११३५ वर्षे कार्तिकवदि सप्तम्यां तियो गीर्वाणगुरुदिने श्रीमजिनप्रभाचार्यान्वये महारकश्रीजिनहितरिपूज्या:-तच्छिष्याः श्रीआनन्दराजपाठकमिनाः ॥ तखिया:-श्रीमदभयचन्द्रमहोपाध्यायाः तच्छिष्याः श्रीराजवर्दनगणयः॥ तच्छिष्याः श्रीराजमेहगणयः॥ तच्छिष्याः श्रीविनयराजगणयः । तच्छिष्याः ॥३॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy