SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir X कल्पसूत्र कल्पलता न्या०१ ॥२४॥ तदपि पोषकत्वं विनाप तच स्वामिमान्यजनपन्यत आरक्षकेगापि किया पुनः ससानीकाधिपतीनां, तथा चतुरशीतयः सहस्राः आत्मरक्षकदेवाः चतुर्दिश वर्तन्ते । ततः ३६ सहस्रा- श्रीमहावीरविकलक्षनयमितानां अङ्गरक्षकदेवानां अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां दर्शनम् । च "आहेवचं" अधिपतिकर्म-रक्षां । एतत् सामान्यत आरक्षकेणापि क्रियते, अत आह-"पोरेवच्चं"| पौरावर्त्य, सर्वाग्रेसरत्वम् । तच स्वामिमान्यजनेऽपि स्यात्, अत आह-“सामित” खामित्वं नायकत्वम् ।। तदपि पोषकत्वं विनापि हरिणयूधाधिपस्येव स्यात्, अत आह-"भहितं" भर्तृत्वं पोषकत्वम् । अतर आह-"महत्तरगत्तं" गुरुतरत्वम् । तदपि आज्ञाविरहितः आज्ञाविकलस्थापि, यथा कस्यचित् वणिजा खदासदासीवर्ग प्रति स्यात्, अतः आह-"आणाईसरसेणावच्चं" आज्ञया ईश्वरः आज्ञेश्वरः सेनायाः पतिः तस्य कर्म आज्ञेश्वरसेनापत्यं खसैन्यं प्रति अद्भुतं आज्ञाप्राधान्यं इत्यर्थः । “कारेमाणे" कारयन् नियुक्तः, "पालेमाणे" पालयन् स्वयमेव, एतादृशः सन् कि कुर्वन् आस्ते ? अत आह-"महता रवेण" इति योगः, अहतं अव्यवच्छिन्नं यन्नाव्यं तत्र यहीतं यानि च वादित्राणि तत्री-वीणा-तलताला-हस्तस्फोटरवाः, यदा तला: हस्ताः, ताला-कांसिकाः। “तुड़ियत्ति" शेषतर्याणि घनमृदगो मेघध्वनिमर्दलः यच पटुपटहवादितं ।। ततः कर्मधारयगर्भो द्वन्दूः, ततश्च तेषां यो रवः तेन दिव्यानि देवजनोचितानि भोगभोगानि, आपत्वात् ॥२४॥ नपुंसकत्वम् । भुञ्जानो विहरति आस्ते इति ॥ पुनः स किं कुर्वन् ? इत्याह इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ विहरइ, तत्थणं समणं For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy