SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir EXXX दत्तः किं करोति? इत्याह-'हे देवानुप्रिये! त्वया प्रधानाः खमा दृष्टाः' इति कृत्वा इति भणित्वा, वारं |२ खमान अनुबृंहतिअनुमोदयति । अथ देवानन्दा किं करोति? इत्याह तएणं सा देवाणंदा माहणी उसभदत्तस्स अंतिए एअमटुं सुच्चा निसम्म हट्ठतुट्ठ जाव हियया जाव करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु उसभदत्तं माहणं एवं वयासी ॥ ११ ॥ एवमेयं देवाणुप्पिआ! तहमेयं देवाणुप्पिआ ! अवितहमेयं देवाणुप्पिा ! असंदिद्धमेयं देवाणुप्पिआ! इच्छियमेअंदेवाणुप्पिा! पडिच्छिअमेअं देवाणुप्पिआ! इच्छियपडिच्छियमेअं देवाणुप्पिआ ! सच्चे णं एसमटे, से जहेयं तुन्भे वयहत्ति कटु ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ ॥ १२ ॥ व्याख्या-"तएणं सा देवाणंदा-" ततः सा देवानन्दा ब्राह्मणी ऋषभदत्तस्य समीपे एतं अर्थ श्रुत्वा हृष्ट*तुष्टा सती मस्तके अञ्जलिं कृत्वा ऋषभदत्तस्य एवं अवादीत-हे देवानुप्रिय! त्वया यदुक्तं तत् मम एवमेतत् इति प्रतिवचने प्रत्ययाविष्करणम् । एतदेव स्फुटयति पुन: "तहमेयं” तथैव एतद्यथा भवन्तः प्रतिपाद FoXXXXXXXXXXX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy