SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir कल्पसूत्रे निवेदनम् ॥ २॥ यद्वारे किल कर्मचन्द्रसचिवः श्राद्धोऽभवदीप्तिमान, येन श्रीगुरुराजनन्दिमसि द्रव्यत्ययो निर्ममे । कोटेः पादयुजः शराग्निसमये दुर्भिक्षवेलाकुले, सत्राकारविधानतो बहुजनाः सजीविता येन च ॥८॥ यद्वारे पुनरत्र सोमजि-शिवाश्राद्धौ जगद्विश्रुतौ, याभ्यां 'राणपुर'स्य रैवत'गिरेः श्री अर्बुद'स्य स्फुटम् । गौडिश्री शत्रुक्षय'स्य च महान् सोऽनघः कारितो, गच्छे लम्भनिका कृता प्रतिपुरं रुक्मार्धमेकं पुनः॥९॥ तेषां श्रीजिनचन्द्राणां, शिष्यः प्रथमतोऽभवत् । गणिः सकलचन्द्राख्यो, 'रोहडा'न्वयभूषणम् ॥ १०॥ तच्छिष्यसमयसुन्दर-सदुपाध्यायैर्विनिर्मिताभ्यायैः। 'कल्पलतानामाऽयं, प्रन्थश्चक्रे प्रयत्नेन ॥ ११ ॥ प्रक्रियाहैमभाष्यादि-पाठकैश्च विशोधिता । हर्षनन्दनवादीन्द्र-श्चिन्तामणिविशारदैः ॥ १२॥" पद्यान्येतानि नितरां कुटीकुर्वन्ति तेषां गुरुक्रमः, परं पूज्यपादानां जन्मनिर्वाणसमयावेदक न किञ्चिदत्र लभ्यते । पूज्यपादविनिर्मितअन्थरचनासमयतस्तु विक्रमसंवत् १६४१ वर्षतः १७०० वर्षपर्यन्तमेते भूमण्डलं विभूषयामासुरिति तेषां सत्तासमयो सप्तदशशवाच्या उत्तरार्ध एवेति सुतरां अवसीयते।। श्रीसमयसुन्दरगणिप्रणीतभन्थानां रचनासमयो ग्रन्थाश्च सनामप्राहं तावदन विनिर्दिश्यन्ते कर्मचन्द्रमंत्रिवंशप्रबंध वष्टम्यं । रौपदीसतीसम्बन्धः (क) रचना सं०१७००। तथा च "संवत् 1000 वर्षे आसाठववि । दिने श्रीअमदावादनगरे हाजापटेळपोलमध्यवर्तिवृद्धीपाश्रये युगप्रधान-श्रीजिनचंद्रसूरिप्रधान शिष्य-पंरित-श्रीसकलचन्द्रगणिशिष्यश्रीसमवसुंदरोपाध्यायलिखिता-वादिवृंदकंदकंदकुहाउशीवाचनाचार्यहनन्दनगजिसहिता ॥छ॥" इत्वयं समाप्तिलेखः श्रीसमवसुन्दरगणिहस्तलिखितस्य "तीर्थभाष्यसिसी" इति नामः पुस्तकस्य १ पत्रे रॉयल एशियाटिक सोसाइटी (मुंबई) शाखायां संग्रहालये वर्तते । अत एवैषां ...सं. यावत् सत्चासमयो निर्विवाद एव । ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy