SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०१ सयमानेरइएहिं चिय या अस्मिन् क्षेत्र तारोऽपि जाना द्रष्टव्यम् । मतमो भवः पुनः तत्र नागना देवभक्तालयतिम इति मो भवः । श्रीवीरस्य २७ भवाः। ॥१४॥ "अउणेंद्रिसयसहस्सा सत्तावासं भवे सहस्साई । चर्ती कोडाकोडी तुडियंगे वरिसमाणमिणं ॥१॥ अत्राह शिष्यः-सुरनेरइएहिं चिय हवंति हरि १ अरिह २ चक्कि ३ बलदेवा । इत्युक्तत्वात् , कथं मनुष्यो मृत्वा चक्रवर्ती जातः । तत्रोत्तरं-यथा अस्मिन् क्षेत्रे दश आश्चर्याणि जातानि । तथा तस्मिन् क्षेत्रेऽपि इदं आश्चर्यमध्ये गणितमस्ति । पुनः तत्र नागकुमारतः तीर्थकरोऽपि जातोऽस्ति । तीर्थङ्करस्तु देवगनिमाश्रित्य वैमानिकदेवेभ्य एव आगच्छति । पुनर्वस्तरार्थना देवभद्रकृतं वीरचरित्रं द्रष्टव्यम् । स प्रान्ते राज्यं त्यक्त्वा कोदिवर्षाणि दीक्षां पालयित्वा, चतुरशीतिपूर्वलक्षाणि आयुः पालयति स्म ॥ इति चतुर्विंशतितमो भवः॥२४॥ ततः सप्तमे शुक्रदेवलोके मतंदशमागरोपमायुर्देवो जातः ॥ इति पञ्चविंशतितमो भवः ॥२५॥ ततश्चयुत्बा जम्बूद्वीपभरतक्षेत्रे छत्रानामपुर्यां जितशत्रुनामा राजा, भद्रा राज्ञी, तयोः पुत्रो नन्दननामा जातः, चतुर्विंशतिवर्षलक्षान् गृहे स्थित्वा, पोटिलाचार्यसमीपे वर्षलक्षं मासक्षपणैः पालयित्वा, पिंशतिस्थानकसेवनेन तीर्थकरनामकर्म बद्धवान् ॥ इति षड्विंशतितमो भवः ॥२६॥ ततः पाणले(प्राणतकल्पे) दशमदेवलोके पुष्पोत्तरविमाने विंशतिसागरोपमायुर्देवो जातः ॥ इति सप्तविंशतितमो भवः ॥ २७ ॥ ततश्युत्वा श्रीमहावीरदेवश्चतुर्विंशतितमः तीर्थकरो जातः ॥ इति अष्टाविंशतितमो भवः ॥ २८ ॥ अथ भगवतश्यवनकल्याणकवक्तव्यतामाहते णं कालेणं ते णं समये णं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे, अट्ठमे राजा, भद्रा राजा पञ्चविंशनितमोजाव इति पालाचार्यसमा ॥१४ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy