SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XOXOXOX कल्पसूत्रं कल्पलता व्या० १ ० ॥ १२ ॥ ••*••* •*•** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वाती नक्षत्रे भगवान् परिनिर्वृतः = मोक्षं गतः ॥६॥ इति श्रीमहावीरदेवस्य षट्कल्याणकानि संक्षेपेण प्रोक्तानि ॥ [ प्रथमव्याख्यानं तु मेघकुमारदृष्टान्तपर्यन्तं युक्तम्, तथैव केषुचिदादर्शेषु पठितत्वात्, तथाऽकरणे द्वितीयव्याख्यानस्य च नितरां मलम्बायमानत्वात् तथा करणं सुकरं भूयात् । ] अथ भगवतो द्वितीयवचनायां च्यवनकल्याणकं गर्भापहारकल्याणकं च व्याख्यास्यते - ते वर्त्तमान योग, नई दिवसे आए एक भव्य जीवदान देइ, एक शील पाले, एक तप तपे, एक भावना भावे, ते श्रीशासनाधीश्वरश्रीमहावीरदेव - श्रीसुधर्मखामि जम्बूखामि तावत् यावत् शाखानुक्रमश्रीवयर वज्र खामि ततः खगच्छगुरुपरंपरा वाच्या, यावद्वर्त्तमानगुरु तेह तणी आज्ञाये श्रीसंघ प्रवर्त्ते ॥ व्याख्यानं कल्पसूत्रस्य प्रथमं सुगमं स्फुटम् । शिष्यार्थं पाठकाश्चक्रुः समयादिमसुन्दराः ॥ १ ॥ इति श्रीकल्पसूत्रस्य प्रथमं व्याख्यानं श्रीसमय सुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥ १. यत्तु पंचकल्याणक बादिभिः कल्पकिरणावलीकार-निह्नव धर्मसागरोपाध्यायैः सुबोधिकाकर्त्री दिभिच 'महावीरदेवस्य पंचकल्याणकानि' इति प्रजल्पितं तत्तु मिथ्यैव, यतः स्थानाङ्गाद्यनेकप्रन्थेषु तपागच्छीय श्रीकुलमण्डनसूरिभिः तथैव कल्पाबचूरौ अपि 'महावीर भगवतः पटू कल्याणकानि' इति सुतरां प्रतिपादितम् वरीवर्ति, विस्तरतस्तु जिज्ञासुभिः सामाचारीशतकं ( १६ पत्रे ) अवश्यं द्रष्टव्यम् । For Private and Personal Use Only श्रीमहावीरदेवस्य पठ् कल्याण कानि । ॥ १२ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy