SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi भ्रमन्तो दृष्टाः, पृष्टं च-"भो ! किं विलोक्यते !" ते पाहु:-"भो परदेशिन् ! अस्माकं रममाणानां मणिमयकन्दुकः कृषिकायां पतितः, प्रवेष्टुं न शक्यते, बहिःस्थितानां च न निम्सरति । ततो वयं विलक्षीभूताः सन्तः इतस्ततो भ्रमामः ।" आचार्याः प्राहु:-"मो कुमाराः ! गृहात् धनुर्वाणान् आनयत यया कन्दुकं निष्कारय ददामि ।" ततः तैः तथा कृतं । ततः आचार्यः आईछगण-वेष्टन-ज्वलत् तृण क्षेपणपूर्व धनुराकृप्य एकेन बाणेन कन्दुको विद्धः, द्वितीयेन बाणेन प्रथमो बाणो विद्धः, एवं तृतीयेन द्वितीयः, इत्येवं परंपरया विद्धवाणप्रयोगेन कूपकण्ठस्थितैः एव* कन्दुको निष्कास्य कुमाराणां बत्तः । सर्वेऽपि कुमारा हर्षिताः सन्तो विस्मयमादधानाः स्वस्वगृहं गत्वा एवं मोचुः-“हे तात! अद्य एकः कोऽपि | परदेशी परदेशात् कलावान् समेतोऽस्ति, तेनाऽस्मार्क कूपे पतितः कन्दुको निष्कास दचः।" सर्वोऽपि वृत्तान्तः कथितः । ततः तत्रत्य साखीभूपैः | निजपुत्रान् मुक्त्या सादरं खगृहे श्रीकालिकाचार्याः समानीताः । ततः सूरिभिः आशीर्वादो राज्ञे दत्तो यथा-"चिरं जीव, चिरं नन्द, चिरं पालय मेदिनी । चिरमाश्रित्य]तलोकानां, प्रपूरय मनोरथान् ॥१॥" पुनरपि-"पोपमासे निराहारा, बहाद्दाराश्च कार्तिके । चैत्रमासे गुडाहारा, भवन्तु तव शत्रवः ॥ १॥" ततः साखीराजेनापि विद्याकलाचातुर्यचमत्कृतेन अतिघहुमानसन्मानादि दत्त्वा निजपाचँ रक्षिताः । विद्यावन्तो हि सर्वत्र पूज्यन्ते, यदुक्तं-"विद्वत्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते x॥१॥" पुनरपि-"विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥१॥" अपि च विद्यावतां परदेशोऽपि स्वदेशः, यदाह-"कोऽतिमारः समर्धानां, किं दुरे व्यवसायिनां । को विदेशः सुविद्यानां, कः परः प्रियवादिनाम् ॥२॥" अथ श्रीकालिकाचार्याः तत्र तिष्ठन्ति । प्रत्यहं साखीराजस्म समीये यान्ति, नानाविषचेतश्चमकारकारिज्योतिर्निमित्वादिविद्यया राज्ञः चित्रं रजयति ।। कल्प०४९ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy