SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पापिष्ठेन शीलखण्डनेच्छानिष्ठेन मम सर्वथाप्यनिष्टेन मां अनाथां इव अपहरन्तीं रक्ष रक्ष" इति । तदा अन्या अपि साध्व्यः पूत्कारं चक्रुः । लोका अपि हाहाकारं वितेनिरे । ततो महाकोलाहलो जातः । ततः शीघ्रं साध्वीभिः सर्वोऽपि वृत्तान्तः श्रीकालिकाचार्यस्य निवेदितः- “भवदीयभगिनी सरखती साध्वी गर्दभिल्लेनाऽपहृत्य निजान्तःपुरे क्षिप्ताऽस्ति । न ज्ञायते अथ किं भविष्यति ! ।" ततः श्रीकालिकाचार्याः कोपाक्रान्ताः कतिपय शिष्यैः सहिताः राजपार्श्वे जग्मुः । सौम्यशीतलन्यायवचनैः प्रोक्तं- "हे राजन् ! एषा साध्वी मम भगिनी, तत्रापि शीलवती, तत्रापि पञ्चमहाव्रतचारिणी, एतस्या वैमनस्यकरणे महाकर्मबन्धो भविष्यति । अपि च अन्योऽपि नगरमध्ये दुष्टमतिः दुःशीलश्च भविष्यति, स तव निवार्यो भविष्यति, परं यदि त्वमेव अन्यायं करिष्यसि तदा तव निवारकः को भविता ? अपि च यत्र नगरे राजैव चौरो अन्यायी च तत्र लोका नगरं मुक्त्या वनमेव भजन्ति । यदुक्तं - " यत्राऽस्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च । वनं भजध्वं ननु नागरा भो !, यतः शरणात् भयमत्र जातं ॥ १ ॥” इति । पुनः कालिकाचार्यैः प्रोक्तं - "हे राजन् ! अन्तःपुरे बढ्यो रूपवत्यश्चातुर्यकलावत्यो युवत्यो रमणीयाः सन्ति, तासां उपरि संतोषं कुरु, परं माऽनया अस्थिमात्रया मलमलिनगाच्या अतिजीर्णवस्त्रया साध्या समं किं सुखं अनुभविष्यसि ? ततो मुञ्चैनां यथा धर्मशालायां गत्वा एषा संयमं पालयिष्यति ।" एतादृशानि श्रीकालिकाचार्यवचनानि श्रुत्वा गर्दभिल्लो मौनं आघाय, श्रुतमपि अनुतमिव कृत्वा स्थितः समुत्थाय चान्तःपुरे गतः । ततः श्रीकालिकाचार्यैश्चिन्तितं - " अथ कोऽपि नवीनः उपायः क्रियते ।" ततः श्रीकालिकाचार्या उपाश्रयमागत्य सङ्घा सर्वस्वरूपं प्रोकवन्तः । ततः श्रीसन चिन्तितं- “आचार्यवचनं न मानितं, परं असमद्वचनं मानयिष्यति ।" ततः प्रभूतं प्राभृतं लावा, सोऽपि भूपाये गतः । राज्ञा च पृष्टं "कथं भो ! महाजनैः समागतं ?, किं कार्य ।" सचेनोक्तं- "हे राजन् ! त्वं मालवकदेशखामी, तब ईदृशं कुकर्म कर्तुं न युक्तं, यतो राजा पितेव प्रजाः प्रतिपालयति, विशेषतो दर्शनिनां तपखिनां वर्ग, ततो मुञ्च इमां For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy