SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ९ ॥ २७८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिदिनं प्रतिलेखितं प्रत्यवेक्षन्ते, मा कोऽपि तत्र स्थास्यति, ममत्वं वा करिष्यतीति, तृतीयदिवसे पादप्रोञ्छनकेन प्रमार्जयन्ति, अत उक्तं "वेडविया पडिलेह त्ति" दृश्यते, तत्रापि प्रतिलेखना- प्रमार्जनयोः ऐक्यविवक्षया स एवार्थः । अत्रेदं रहस्यं - उपाश्रयाः त्रयः प्रोक्ताः, तत्र एक उपभुज्यमानः । कोऽर्थः । यत्र साधवः स्थिताः सन्ति १, द्वौ उपाश्रयो अन्यौ तौ प्रतिदिनं दृशा बिलोकनीयौ । तृतीयदिने तु प्रमार्जनीयौ, तेषां नाम सूत्रमध्ये नास्ति, सूत्रमध्ये तु तेषां क्रिया प्रोक्ताऽस्ति ॥ इति पञ्चविंशतितमा सामाचारी ॥ २५ ॥ For Private and Personal Use Only FOX-B पविशति तमा सामाचारी अथ गोचरचर्यादिगमने दिगज्ञापनाधिकाररूपां षड्विंशतितमां सामाचारी आह वासावासं पज्जोसत्रियाणं निग्गंथाण वा निग्गंधीण वा कप्पइ अण्णयरिं दिसिं वा अणुदिसिं वा अवगिज्झिय भत्तपाणं गवेसित्तए । से किमाहु भंते! ?, उस्सण्णं समणा भगवंतो वासासु तवसंपत्ता भवति, तवस्सी दुब्बले किलंते मुच्छिज वा पवडिज वा, तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरंति ॥ ६१ ॥ (२६) व्याख्या - "वासावास" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च अन्यतमां दिशं पूर्वादिकां अनु- २॥ २७८ ॥ दिशं विदिशं आग्नेय्यादिकां अवगृह्य- अवगृह्य उद्दिश्य उद्दिश्य अहं अमुकां दिशं अनुदिशं वा यास्यामि इति, अन्यसाधुभ्यः कथयित्वा वा भक्तपानं गवेषयितुं विहर्तुं कल्पते । " से किमाहु भंते त्ति" । किमत्र
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy