SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पोडशी सम्माचारी कल्पसूत्रं आश्रयः, सत्त्वानां यन्त्र कोटिकाधनेकसूक्ष्मसत्त्वा भवन्ति । “उत्तिंगलेणे त्ति” उत्र्तिगा-भूयकाः गर्दभा- कल्पलताकृतयो जीवाः, तेषां लयन भूमी उत्कीर्णगृहं उत्तिङ्गलयनं । “भिंगुलेणे ति" भंगुः शुष्कभूराजी जलशोषाव्या०९ नन्तरं केदारादिषु स्फुटिता दालिः इत्यर्थः २ "उजुए त्ति" बिलं ३ "तालमूलए ति" तालमूलक-तालमूलाका कारं अधः पृथु उपरि च सूक्ष्म विवरं ४ “संबुकावटे त्ति" शम्बूकावर्त भ्रमरगृहं ५ एतदपि लयनसूक्ष्म ज्ञातव्यं * ॥२५९॥ द्रष्टव्यं प्रतिलेखितव्यं च ७। अथ किं तत् लेहसूक्ष्म ? स्नेहसूक्ष्ममपि पञ्चविधं, तथाहि-"उस्स ति" अवश्यायो-यः आकाशात् पतति १ "हिमए ति" हिमं स्त्यानोदविन्दुः२“महिया त्ति" महिका-धूमरी ३ "कर एत्ति" करका धनोपलाः ४ "हरतणुए ति" हरतनुभूमिनिःमृततृणाग्रबिन्दुरूपो यो यवाङ्कुरादौ दृश्यते ५ एतदपि स्लेहसूक्ष्म पूर्व ज्ञातव्यं ततो द्रष्टव्यं प्रतिलेखितव्यं च । ८। अष्टखपि स्थानेषु साधुना साध्व्या च वर्षाकाले विशेषतो यत्ना कार्या ॥ इति षोडशी सामाचारी ॥१६॥ al अथ गुरुं पृष्ट्वा विहरण १ विकृतिग्रहणं २ चिकित्सा ३ संलेखना ४ धर्मजागरिकादि ५ कर्तव्यरूपां सप्तदशसामाचारी प्राहवासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, नो से कप्पड अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणिं २५९॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy