SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandi www.kobatirth.org लोहिए, हालिद्दे, सुकिल्ले। अस्थि बीअसुहुने कण्णियासमाणवपणए नाम पन्नत्ते, ते छउमस्थेणं निग्गंथेण वा निग्गंथीए वा जाणियत्वे पासियत्वे पडिलेहियत्वे भवइ । से तं बीअसुहुमे॥३॥ से किं तं हरियसुहुमे ?, हरियसुहमे पंचविहे पण्णत्ते, तं जहा-किण्हे नीले लोहिए हालिद्दे सुकिल्ले । अस्थि हरिअसुहमे पुढवीसमाणवण्णए नामं पण्णत्ते, जे निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियवे पासियत्वे पडिलेहियत्वे भवइ । से तं हरियसुहुमे ॥४॥ से किं तं पुष्फसुहुमे?, पुप्फसुहमे पंचविहे पपणत्ते, तं जहा-किण्हे नीले लोहिए हालिद्दे सुकिल्ले । अस्थि पुप्फसुहुमे रुक्खसमाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाणियल्वे पासियत्वे पडिलेहियत्वे भवइ । से तं पुप्फसुहुमे ॥ ५॥ से किं तं अंडसुहुमे ?, अंडसुहुमे पंच विहे पण्णत्ते, तं जहा-उदंसंडे, उक्कलियंडे पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे, जे निम्गंथेण वा | निग्गंथीए वा जाणिय पासियवे पडिलेहियत्वे भवइ । से तं अंडसुहुमे ॥६॥से किं तं लेणसु हुमे ?, लेणसुहुमे पंचविहे पण्णत्ते, तं जहा-उत्तिंगलेणे, भिंगुलणे, उज्जुए, तालमूलए, -04G For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy