SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिहा ४ भमुहा ५ अहरोट्ठा ६ उत्तरोट्ठा ७। अह पुण एवं जाणिज्जा-विगओदगे मे काए । छिन्नसिणेहे, एवं से कप्पइ असणं वा ? पाणं २ खाइमं वा साइमं वा ४ आहारित्तए॥४३॥ (१५) | व्याख्या-"वासावासं" वर्षाकाले स्थितानां साधूनां साध्वीनां च नो कल्पते, एवंविधन कायेन अशनं वा पानं वा खादिम वा स्वादिमं वा । "आहारित्तए त्ति" भोक्तुं । किंविशिष्टेन कायेन ? । उदकाइँण गलहिन्दुयुक्तेन । पुनः किंविशिष्टेन कायेन ?। सस्निग्धेन-ईषद्विन्दुयुक्तेन "से किमाहु भंते !" स भगवान् तीर्थङ्करः किमाह ?, अत्र कारणं गुरुः आह-"सत्तेत्यादि। सप्त स्नेहायतनानि-जलाऽवस्थानस्थानानि येषु जलं चिरेण शुष्यति, तानि सस स्थानानि इमानि-पाणी-हस्तौ १ पाणिरेखा आयूरेग्वादयः, तासु चिरं उदकं तिष्ठति २ नखा-अखण्डाः ३ नखशिखा:-तेषां अग्रभागाः ४ भ्रूः नेत्रोर्वरोमाणि ५ अहरोहा-दाढिका ६ उत्तरोहाइमभूणि ७ अथ पुनरेवं जानीयात्-मम कायो विगतोदको जाता उदकबिन्दुरहितो जातः । पुनः किंविशिष्टः कायः । छिन्नस्नेहः-सर्वथा उदूघा[नः]तः तदा अशनादि कुर्यात् ॥ इति पञ्चदशी सामाचारी ॥१५॥ अथ अष्टसूक्ष्मस्वरूपप्रतिपादिकां षोडशी सामाचारी आहवासावासं पजोसवियाणं इह खलु निग्गंथाण वा निग्गंथीण वा इमाइं अट्ठ सुहुमाइं जाई KOLKI KORO-KI-Ko-Ko- KXax For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy